SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे प० 2 141 यावि भरहेरवयावि, णवरं खेत्तं पडुच्च जह० अंतो० उक्को तिण्णि पलिओवमाई देसूणपुवकोडीअमहियाई, धम्मचरणं पडुच्च जह० एकं समयं उक्को० देसूणा पुवकोडी / पुव्वविदेहअवरविदेहित्थी णं खेत्तं पडुच्च जह० अंतो० उको० पुट्वकोडी पुहुत्तं, धम्मचरणं पडुच्च जह० एकं समयं उक्कोसेणं देसूणा पुन्चकोडी / अकम्मभूमियमणुस्सित्थी णं भंते ! अकम्मभूमि कालओ केवच्चिरं होइ ? गोयमा! जम्मणं पडुच्च जह० देसूणं पलिओवमं पलिओवमस्स असंखेजइमागेणं ऊणं उको० तिणि पलिओवमाइं / संहरणं पडुच्च जह० अंतो० उक्कोसेणं तिण्णि पलिओवमाई देसूणाए पुवकोडीए अब्भहियाई / हेमवएरण्णवए अकम्मभूमगमणुस्सित्थी णं भंते ! हेम० कालओ केवच्चिर होइ ? गोयमा ! जम्मणं पड़च्च जह० देसूणं पलिओवमं पलिओवमस्स असंखेजइभागेणं ऊणगं, उक्को० पलिओवमं / साहरणं पडुच जह० अंतोमु० उक्को० पलिओवमं देसूणाए पुवकोडीए अब्भहियं / हरिवासरम्मयअकम्मभूमगमणुस्सित्थी णं भंते !, जम्मणं पडुच्च जह० देसूणाई दो पलिओवमाई पलिओवमस्स असंखेजइभागेणं ऊणगाई, उको दो पलिओवमाई / संहरणं पडुच्च जह० अंतोमु० उक्को० दो पलिओवमाइं देसूणपुत्वकोडिमब्भहियाई / उत्तरकुरुदेवकुरुणं०, जम्मणं पडुच्च जहण्णेणं देसूणाई तिण्णि पलिओवमाइं पलिओवमरस असंखेजइभागेणं ऊणगाई उक्को० तिण्णि पलिओवमाई / संहरणं पडुच्च जह० अंतीमु० उको० तिणि पलिओवमाइं देसूणाए पुन्चकोडीए अब्भहियाइं / अंतरदीवाकम्मभूमगमणुस्सित्थी० 1 गो० ! अम्मणं पडुच्च जह० देसूणं पलिओवमस्स असंखेजइभागं पलिओवमस्स असंखेजइभागेण ऊणं उक्को० पलिओवमस्स असंखेजइभागं / साहरणं पडुच्च जह० अंतोमु० उक्को० पलिओवमस्स असंखेजइभागं देसूणाए पुवकोडीए अब्भहियं / देवित्थी णं भंते ! देविस्थित्ति काल०, जच्चेव संचिट्ठणा / / 48 // इत्थीणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा! जह० अंतोमु० उक्को० अणंतं कालं, वणस्सइकालो, एवं सव्वासिं तिरिक्खित्थीणं / मणुस्सित्थीए खेत्तं पडुच्च जह० अंतो० उक्को० वणस्सइकालो, धम्मचरणं पडुच्च जह० एकं समयं उक्को० अणंतं कालं जाव अवड्ढपोग्गलपरियटै देसूणं, एवं जाव पुव्वविदेहअवरविदेहियाओ, अकम्मभूमगमणुस्सित्थीणं भंते ! केवइयं कालं अंतर होइ ? गोयमा ! जम्मणं पडुच्च जहण्गेणं दसवाससहस्साई अंतोमुहुत्तमभहियाई,उको० वणस्सइकालो,संहरणं पड्डच्च जह 0 अंतोमु० उक्को० वणसइकालो, एवं जाव अंतरदीवियाओ / देवित्थियाणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy