SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 140 अनंगपविट्ठसुत्ताणि कुमारभवणवासिदेवित्थियाएवि जहण्णेणं दसवाससहस्साई उक्कोसेणं देसूणाई पलिओवमाई, एवं सेसाणवि जाव थणियकुमाराणं / वाणमंतरीणं जहण्णणं दसवाससहस्साई उक्कोसेणं अद्धपलिओवमं / जोइसियदेवित्थीणं भंते ! केंवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं पलिओवमं अट्ठमं भाग उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अमहियं, चंदविमाणजोइसियदेवित्थियाए जहण्णेणं चउभागपलिओवमं उक्कोसेणं तं चेव, सूरविमाणजोइसियदेवित्थियाए जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहि वाससएहिममाहियं, गहविमाणजोइसियदेवित्थीणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणजोइसियदेवियीणं जहण्णेणं चउभागपलिओवमं रक्कोसेणं च उभागपलिआवमं साइरेगं, ताराविमाणजोइसियदेवित्थियाए जहण्णेणं अट्ठभागं पलिओवमं उक्को० साइरेगं अट्ठभागपलिओवमं / वेमाणियदेवित्थियाए जहण्णेणं पलिओवमं उकोसेणं पणपणं पलिओवमाई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते ! केवइयं कालं ठिई प० 1 गोयमा ! जहण्णेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाई, ईसाणदेवित्थीणं जहणणेणं साइरेगं पलिओवम उक्कोसेणं णव पलिओवमाई // 47 // इत्थी णं भंते ! इत्थित्ति कालओ केवच्चिरं होइ ? गोयमा! एक्केणाएसेणं जहण्णेणं एकं समयं उक्कोसेणं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमब्भहियं / एक्केणाएसेणं जहण्णेणं एकं समयं उक्कोसेणं अट्ठारस पलिओवमाई पुवकोडीपुहुत्तमब्भहियाई / एक्केणाएसेणं जहण्णेणं एकं समय उक्कोसेणं चउद्दस पलिओवमाई पुव्वकोडिपुहुत्तमभहियाई / एक्केणाएसेणं जह० एक्कं समय उक्को० पलिओवमसयं पुव्वकोडीपुहुत्तमब्भहियं / एकेणाएसेणं जह० एकं समयं उक्को० पलिओवमपुहुत्तं पुव्वकोडीपुहुत्तमभहियं / तिरिक्खजोणित्थी णं भंते ! तिरिक्खजोणित्थित्ति कालओ केवच्चिरं होइ। गोयमा ! जहणेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडी पुहुत्तमब्भहियाई, जलयरीए जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडिपुहुत्तं / चउप्पयथलयरतिरिक्खजो० जहा ओहिया तिरिक्ख०, उरपरिसप्पीभुयपरिसप्पित्थी णं जहा जलयरीणं, खहयरि० जहण्णेणं अंतोमुहुत्तं उक्को० पलिओवमस्स असंखेजइभागं पुवकोडिपुहुत्तमब्भहियं / मणुस्सित्थी णं भंते ! कालओ केवच्चिरं होइ ? गोयमा! खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्को तिण्णि पलिओवमाइं पुनकोडिपुहुत्तममहियाई, धम्मचरणं पडुच्च जह० एक्कं समयं उक्कोसेणं देसूणा पुवकोडी, एवं कम्मभूमि
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy