SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 236 अभिधर्मदीपे [ 275. ननु च सूत्र उक्तम्-"आनित्ये नित्यमिति संज्ञाविपर्यासः, चित्तविपर्यासो दृष्टिविपर्यास एवं यावदात्मनि" इति द्वादश भवन्ति / ' नैष दोषः / नहि संज्ञाचित्ते नितीरके। तस्माच्चतुर्वेव दृष्टि स्वभावेषु विपर्यासोक्तिः / 'दृग्वशात् चित्तसंज्ञयोः' तदुक्तिरिति / संज्ञा हि लोककार्यव्यवहारपतिता दर्शण(न)वशाद्विपर्यस्तमालम्बननिमित्तमुद्गृह्णाति / चित्तं च तद्वशानुवर्तीति तयोरेव ग्रहणम् / लोकेऽपि विपर्यस्तसंज्ञो विपर्यस्तचित्तश्चोच्यते न विपर्यस्तवेदनो विपर्यस्तचेतन इति / / अथ किं दृष्टयनुशयवत् माना नुशयस्यापि कश्चिद्भेदोऽस्ति ? विद्यत इत्याह / कथमित्यादयते[275] सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा। .. त्रिधाऽत्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता / / 3 तदस्य श्लोकस्य संक्षेपविस्तारव्याख्याप्रभेदोऽयमादर्यते। तत्र तावत्कर्म स्वकतासामर्थ्यसंमुग्धस्य येन केनचिद्वस्तुना चित्तस्योन्नतिर्मानः / प्रभिद्यमानः सप्तधा भव ति: मानः, अतिमानः, मानातिमानः, अस्मिमानः, अभिमानः, ऊनमानः, मिथ्यामानश्च / एतेषां प्रपञ्चो यथा प्रकरणेषु / ' 1 द्वादश विपर्यासा इति / चतुर्षु विपर्ययेषु प्रत्येक संज्ञा-चित्त-दृष्टिविपर्यास इति / Saks. p. 4 51. Cf. अनिच्चे निच्चं ति""दुवखे सुखं ति'"अनत्तनि अत्ता ति असुभे सुभं ति सञ्चाविपरियेसो, चित्तविपरियेसो दिट्ठिविपरियेसो। Vbh. p. 376... विपल्लासा ति, अनिच्च-दुक्ख-अनत्त-असुभेसु येव वत्थुसु, निच्चं सुखं अत्ता सुभं ति एवं पवत्ता, साविपल्लासो, चित्तविपल्लासो, दिट्ठिविपल्लासो ति इमे तयो। Vm. XXII. 53. 2 After this, the Kosakara gives some more details:-ते एते विपर्यासाः सर्वेऽपि स्रोतआपन्नस्य प्रहीणा भवन्ति / दर्शनप्रहेयत्वात् दृष्टीणां ससंप्रयोगाणाम् / द्वादश विपर्यासाः / तत्राष्टी दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः / दुःखे च संज्ञाचित्तविपर्यासावशुचौ चेति निकायान्तरीयाः। इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति / तदेतन्नेच्छन्ति वैभाषिकाः / Akb. v. 9a. See Sakv. pp. 455-6. See Aam. p. 128. 3 Cf. सप्त माना नव विधास्त्रिभ्य दृग्भावनाक्षयाः। Ab. v. 10 ab. 4 Cf. तत्थ कतमे सत्त मान ? मानो अतिमानो मानातिमानो ओमानो अधिमानो अस्मिमानो मिच्छामानो। इमे सत्त माना। Vbh. p. 383. See vbh A. p. 488. Dhs. 1116, Dhs A. v. 64-5, Aaa. p. 456 and Asm. p. 45. 5 Prakaranapada,XXIII. 10, fol, 13 b (see LVP Ak. v. p. 26). The Kosakara gives the definitions of the seven manas, but does not mention the Prakarana.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy