________________ श्रीऔपपातिक-सूत्रम् ) [ 53 परिवायए उच्चावएहिं सीलब्बय-गुणवेरमण–पञ्चकखाण-पोसहोववासेहिं अप्पाणं भावेमाणे बहूई वासाइं समणोवासयपरियाय पाउणिहिति 2 ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेदित्ता यालोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववजिहिति, तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाइं ठिई पराणत्ता, तत्थ णं अम्मडस्सवि देवस्स दस सागरोवमाई ठिई 6 / से णं भंते ! अम्मड़े देवे तारो देवलोगायो याउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे जाइं कुलाइं भवंति अड्डाई दित्ताई वित्ताइ विच्छिराण-विउलभवण-सयमासण-जाणवाहणाई बहुधण-जायस्वरययाई प्रायोग-पयोगसंपउत्ताइं विच्छड्डिय-पउर-भत्तपाणाई बहुदासी-दास-गो-महिस-गवेलगप्पभूयाइं बहुजणस्स अपरिभूयाइं तहप्पगारेसु कुलेसु पुमत्ताए पञ्चायाहिति। तए णं तस्स दारगस्स गभत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दढा पतिराणा भविस्सइ, से णं तत्थ णवराहं मासाणं बहुपडिपुराणाणं अट्ठमाण-राइंदियाणं वीइक्कंताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं काहिंति, बिइयदिवसे चंदसूरदंसणियं काहिंति, छठे दिवसे जागरियं काहिंति, एकारसमे दिवसे वीतिक्कते णिब्वित्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोणं गुणणिप्फरणं णामधेज्जं काहिति-जम्हा णं अम्हं इमंसि दारगंसि गभत्थंसि चेव समाणंसि धम्मे दढपइराणा तं होउ णं अम्हं दारए दढपइराणे णामेणं, तए णं तस्स दारगस्स अम्मापियरो णामधेज्ज करेहिति दढपइराणेत्ति 8 / तए णं तस्स दढपइराणस्स अम्मापियरो अणुपुटवेणं ठिझ्वडियं चंदसूरदंसणियं जागरियं नामधेजकरणं परंगमणं च पंचकमणगं च