SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 26 [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः णं से सदालपुते श्राजीवियोवासए सम्बुद्धे, तए णं से सद्दालपुत्ते आजीवियोवासए समणं भगवं महावीरं वन्दइ नमसइ 2 एवं वयासी-इच्छामि णं भन्ते ! तुम्भं अन्तिए धम्मं निसामेत्तए, तए णं समणे भगवं महावीरे सदालपुत्तस्स श्राजीवियोवासगस्स तीसे य जाव धम्म परिकहेइ 7 // सू० 42 // ____तए णं से सद्दालपुत्ते श्राजीवियोवासए समणस्स भगवयो महावीरस्स अन्तिए धम्मं सोचा निमम्म हट्टतुट्ट जाव हियए जहा प्राणन्दो तहा गिहिधम्म पडिवज्जइ, नवरं एगा हिरगणकोडी निहाणपउत्ता एगा हिरराणकोडी वुडिपउत्ता, एगा हिरगणकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएणं जाव समणं भगवं महावीरं वन्दइ नमसइ 2 जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ 2 पोलासपुरं नयरं मझमज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ 2 अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवश्रो महावीरस्स अन्तिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि, तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमट्ट विणएण पडिसुगोइ 1 / तए णं से सदालपुत्ते समणोवासए कोडुम्बियपुरिसे सद्दावेइ 2 एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुर-वालिहाणसमलिहिय-सिङ्गएहिं जम्बूणयामय-कलाव-जोत्तपइविसिट्टएहिं रययामयघराटसुत्तरज्जुग वरकंचणखइय-नत्थापग्गहोग्गहियएहिं नीलुप्पल-कयामेलएहिं पवर गोणजुवाणएहिं नाणामणिकणग-घण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थ-सुविरइयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणपवरं उवट्ठवेह 2 मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडम्बियपुरिसा जाव
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy