SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 218] [श्रीमदागमसुधाखिनः प्रथमो विभाग कम्मसि अक्खीणंसि अवेतितंसि अणिजिन्नंसि इच्छेज्जा माणुसं लोग हव्वमागच्छित्तते, नो चेव णं संचाएइ 3, एवं णिरयाउअंसि कम्मंसि अक्खीपंसि जाव णो चेव णं संचातेति हव्यमागच्छित्तते 4, इच्चेतेहिं चउहिं गणेहिं बहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हब्वमागच्छित्तए ॥सू० 245 // कप्पंति णिग्गथीणं चत्तारि संघाडीयो धारित्तए वा परिहरितते वा, तंजहा-एगं दुहत्थवित्थारं, दो तिहत्थवित्थारा एगं चउहत्यवित्थारं ॥सू० 246 // चत्तारि माणा पन्नत्ता तंजहा--अट्टे झाणे रोद्दे झाणे धम्मे माणे सुक्के झाणे 1 / अट्टे झाणे चउबिहे पनत्ते तंजहा--(स)मणुन्नसंपयोगसंपउते तस्स विप्पयोगसतिसमराणागते यावि भवति 1, मणुन्नसंपश्रोगसंपउत्ते तस्स अविप्पयोगसतिसमराणागते यावि भवति 2, पायंकसंपश्रोगमपउत्ते तस्स विप्पयोगसतिसमरणागए यावि भवति 3, परिजुसितकामभोगसंपयोगसंपउत्ते तस्स अविष्पयोगसतिसमराणागते यावि भवइ 4, 2 / श्रट्ठस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तंजहा- कंदणता सोतणता तिप्पणता परिदेवणता 3 / रोद्दे झाणे चउविहे पन्नत्ते तंजहा-हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि मारक्खाणुबंधि 4 / रुइस्स णं झाणस्म चत्तारि लक्खणा पन्नत्ता तंजहा-योसराणदोसे बहुदोसे अन्नाण(नाणाविह) दोसे श्रामरणंतदोसे 5 / धम्मे झागो चउबिहे चउप्पयावयारे (चरप्पडोयारे) पन्नत्ता तंजहा-याणाविजते अवायविजते विवागविजते मंगणविजते 6 / धम्मस्स णं माणस्स चत्तारि लवखणा पन्नत्ता तंजहा-याणारूई णिसग्गरूई सुत्तरूई योगाढस्ती 7 / धम्मत्स णं झाणस्स पत्तारि बालंबणा पन्नत्ता तंजहा-वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा 8 / धम्मस्म णं माणस्स चत्तारि अणुप्पेहायो पन्नत्तात्रो तंजहा-एगाणुप्पेहा अणिचाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा / सुक्के झाणे चविहे चउप्पडोबारे पन्नत्ते तंजहा-पुहुत्तवितक्के सवियारि 1, एगत्तवितक्के अवियारि 2, सुहु
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy