SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् :: श्रुतस्याधः 2 अध्ययनं 4 ] चत्तारि सुता पनत्ता तंजहा--अतिजाते अणुजाते अवजाते कुलिंगाले खू० 1240 // चत्तारि पुरिसजाता पन्नता तंजहा-मच्चे नामं एगे सच्चे, सच्चे नामं एगे असच्चे 4, 1 // एवं परिणते जाव परक्कमे 2 / चत्तारि वत्था पनत्ता तंजहा-सुतीनाम एगे सुती, सुईनामं एगे असुई, चउभंगो 4, 3 / एवामेव चत्तारि पुरिसंजाता पन्नत्ता तंजहा-सुती णामं एगे सुती, चउभंगो, 4 // एवं जहेव सुन्द्रेणं (सुइणा) वत्थेणं भणितं तहेव सुतिणावि जाव परक्कमे 5 ॥सू० 241 // चत्तारि कोरवा पन्नत्ता तंजहा-अंबपलंबकोरवे तालपलबकोरखे वल्लिपलंवकोरवे मेंदविसाणकोरवे 1 / एवामेव. चत्तारि पुरिसजाता पन्नत्ता तंजहा-पंचपलरकोरवसमाणे तालपलंगकोरवसमाणे वल्लिपलंबकोरवसमाणे मेंढविसाणकोरवसमाणे 2 ॥सू. 242 // चत्तारि घुणा पत्नत्ता तंजहातयक्खाते छल्लिक्खाते कट्टक्खाते सारक्खाते 1 / एवामेव चत्तारि भिक्खागा पन्नत्ता तंजहा-तयवसायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पराणते, सारक्खायसमाणस्स णं भिक्खागस्स तयक्खातसमाणे तवे पन्नत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कठुक्खायसमाणे तवे पराणत्ते, कठुक्खायसमाणस्स णं भिक्खागरस छल्लिवखायसमाणे तवे पराणत्ते 2 ॥सू० 243 // चउबिहा तणवणस्सतिकातिता पन्नत्ता जहा-अग्गवीया मूलबीया पोरबीया खंधवीया 1 ॥सू० 244 // चरहिं ठाणेहिं अहुणोववरणे णेरइए णेरइय लोगंसि इच्छेजा माणुसं लोगं हवमागच्छित्तते, णो चेव णं संचातेइ हव्वमागच्छित्तते, श्रहुणोववराणे नेरइए णिरयलोगंसि समुन्भूयं (सम्मूहभूयं, समहब्भूय) वेयणं वेयनाणे इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचातेति हव्वमागच्छित्तते 1, अहुणोववन्ने णेरइए निरतलोगसि णिस्यपालेहि भुजो 2 अहिट्ठिजमाणे इच्छेजा माणुसं लोग हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते 2, अहुणोववन्ने णेरइए णिरतवेयणिज्जसि
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy