SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ततो यथा पुनस्तेन द्रमकेण तस्मै सूदाय स्ववृत्तान्तं निवेद्येदमभिहितं यदुत-'नाथास्तथा यतध्वं यथा न मे स्वप्नान्तेऽपि पीडोपजायते, ततस्तेनोक्त-इयं तदया व्यग्रतया न सम्यक तवापथ्यनिवारणं विधत्ते, ततः करोम्यन्यां नियंयां तव परिचारिकां, केवलं तद्वचनकारिणा भवता भव्यम् / ततः प्रतिपन्नं तत्तेन दत्ता तस्मै निःसाधारणी सद्बुद्धिर्नाम परिचारिका सूदेन, ततस्तद्गुणेन निवृत्तं तस्यापथ्यलाम्पटयं, ततस्तनूभूता रोगाः, निवृत्ताप्रायास्तद्विकाराः, संपन्ना मनार शरीरे सुखासिका, वर्द्धितश्चानन्द इति / तथैप व्यतिकरो जीवेऽपि समानो वर्तते, तथाहि-यथा धावन्नन्धो भित्तिस्तम्भादौ लब्धास्फोटो वेदनाविह्वलस्तामास्फोटवेदनां परस्मै कथयति तथाऽयमपि जीवो यदा गुरुनिवारिताचरणेन दृष्टापायत्वात् संजातप्रत्ययो भवति तदा ताननेकप्रकारानपायान् गुरुभ्यो निवेदयति, यदुत--"भगवन्नहं यदा युष्मन्निवारणया न गृह्णामि स्तेनाहृतं, न करोमि विरुद्धराज्यातिक्रम, नाचरामि वेश्यादिगमनं, नानुतिष्ठामि तथाविधमन्यदपि [धर्म ] लोकविरुद्धं, न रज्यामि महारम्भपरिग्रहयोः, तदा मां लोकः साधुतया गृह्णाति, मयि विश्रम्भं विधत्ते श्लाघां चाचरति / तथा न जानामि शरीरायासजनितं दुःखं, संपद्यते हृदयस्वास्थ्य, धर्मश्चैवं तिष्ठतां सुगतिप्रापको भवतीति भावनया भवति चित्तानन्द इति / यदा तु युष्मन्निवारणा न भवति, भवन्तीं वा तामनपेक्ष्य निर्भयतया न जानन्ति मां गुरव इत्यभिप्रायेण धनमूर्च्छनया गृह्णामि स्तेनाहृतादिकं, विषयलौल्येन गच्छामि वेश्यादिकं, समाचरामि तादृशमन्यदपि भगवन्निवारितं तदा लोकादश्लाघां. राजकुलात्सर्वस्वहरणं, शरीरखेदं मनस्तापमपरांश्च समस्ताननानीहलोक एव प्राप्नोमि / पापं च, दुर्गतिगर्तपातहेतुरेवं वर्तमानानां भवतीति चिन्तया दन्दह्यमानह्रदयः क्षणमपि सुखं न लभेऽहमिति / तस्मानाथास्तथा कुरुध्वं यूयं यथाऽहमनवरतं युष्मद्वचनाचरणसन्नाहेन सततमेतस्मादनर्थशरजालाद्रक्षितो भवामी"ति / सबुद्धेः सान्निध्य __ ततस्तदाकर्ण्य गुरवो ब्रूयुः “भद्र ! यदेतत्परप्रत्ययेनाकार्यवर्जनं, कादाचित्कमेतत्, केवलं तथाऽपि क्रियमाणस्य तस्येतरस्य च दृष्ट एव भवता विशेषः, वयं चानेकसत्त्वोपकारकरणव्यग्राः, न सदा सन्निहिता भवन्तं वारयितुं पारयामः, एवं च स्थिते न यावद्भवतः स्वकीया सद्बुद्धिः संपन्ना तावदेषाऽस्मन्निवारिताचरणनिबन्धनाऽनर्थपरम्परा भवन्ती न विनिवर्तते / सद्बुद्धिरेव हि परप्रत्ययमनपेक्ष्य स्वप्रत्ययेनैव जीवमकार्यानिवारयति, ततो मुच्यतेऽनर्थेभ्य इति" / ततोऽयं जीवो ब्रूयात् "नाथाः ! साऽपि भवत्प्रसादादेव यदि परं मम संपत्स्यते, नान्यथा" / ततो गुरवोऽभिदध्युः "भद्र ! दीयते सद्बुद्धिः, वचनायत्ता हि सा मादृशां वर्त्तते, केवलं दीयमानाऽपि सा पुण्यभाजामेव जन्तूनां सम्यक् परिणमति, नेतरेषां, यतः पुण्यभाज एव तस्यामादरवन्तो जायन्ते, नापरे / तदभावभाविनो हि देहिनां सर्वेऽनर्थाः, तदायत्तान्येव सकलकल्याणानि, तस्यामेव च ये महात्मानो यतन्ते त एव भगवन्तं सर्वज्ञमाराधयन्ति, नेतरे / तत्संपादनार्थः खल्वेष मादृशां वचनप्रपञ्चः, सद्बुद्धिविकलानां हि पुरुषाणां व्यवहारतः संजातान्यपि ज्ञानादीनि नासंजातेभ्यो विशिष्यन्ते, स्वकार्याकणात् किं बहुनोक्तेन ? सद्बुद्धिविकलः पुरुषो न पशूनतिशेते / तस्माद्यदि तेऽस्ति सुखाकाङ्क्षा दुःखेभ्यो वा यदि विभेषि ततोऽस्यामस्माभिर्दीयमानायां सद्बुद्धौ यत्रो विधेयः, तस्यां हि यत्नवता समाराधितं प्रवचनं, बहुमतो भुवनभर्ता, परितोषिता वयं, अङ्गीकृतं लोकोत्तरयानं,
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy