SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 6 भ। सरिः। निच स्वभावानुफ्लम्मे व्यापकानुलम्मा कस्यचित् दृश्यस्य प्रतिपत्तिमन्तरेण अन्तर्भावयित् शक्य इति। किञ्च, अस्य अभावधर्मत्वे आश्रयासिद्धत्वमितरतराश्रयत्वं च / भावधर्मत्वे विरुद्धत्वाच / उभयधर्मत्वे चानकान्तिकत्वमिति न नर्स दोषजातिमतिपतति। यत् पुनरुक्तमाणिकत्वे क्रम-योगपद्याभ्यामकियाविरोधादिति। तत्र विरोधसिद्धिमनुसरता विरोध्यपि प्रतिपत्तव्य तित्प्रतीतिनान्तरीयकत्वाविरोधसिद्धेः। यथा ताहिन-दहनया सापेक्षधूवभावयाचा प्रतियोगी चाऽक्षणिकः प्रतीयमानः प्रतीतिकारित्यात सन्नेव स्यात अजनकस्य अप्रमेयत्वात् संवृतिसिद्धेन अक्षणिकत्वेन विरोधसिद्धिरिति चेत् सिंवृतिसिद्धमपि वास्तवं काल्पनिकं वा स्यात् / यदि वास्तबं कथं तस्या सत्त्वमी कथं चाऽधक्रियाविरोधीअर्थक्रियां कुर्वद्धि वास्तवमुच्यते। अथ काल्पनिक तत्र किं विरोधो वास्तव: काल्पनिको वा न तावद वास्तवः कल्पितवि-- रोधिविरोधत्वात् बन्ध्यापनविरोधवत् अप विरो
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy