SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ % 3ERE ===ाक्रमाक्रमाम्यामकियाकारित्वं व्याप्तमित्यतिसुमार घितम् / यदि क्रमेण व्याप्तं कयमक्रमेणी अध ---------अकमेण न तर्हि क्रमेण / क्रमाक्रमायाँ व्याप्तमि ति तु बूवता व्याप्तेरेवाभावः प्रदर्शितो भवति। न हि भवनि अग्निधूमभावाभावाभ्यां व्याप्त इति / ....... अतो व्याप्तेरनकान्तिकत्वम् / 'अपि च किमि बाधकमणिकानामसन्ती साधयति उतस्चित अणिकात सत्त्वस्य व्यतिरेकम् अयं सत्त्वअणिकत्वयोः प्रतिबन्धम् 1 में पूर्वो विकल्पः, उक्तक्रमण हेतोराश्रयासिदत्वात् / न च द्वितीयः, यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिय॑तिरेकशब्दस्याः / सा च यदि प्रत्यक्षेण प्रतीयते तदा ततिः स्यादिति सत्त्वमनैकान्तिकम् / व्यापकानुपलभ्मः स्वरूपासिद्धः। अथ सा विकल्यने तया पूनक्ति कमेण पञ्चधा विकल्प्य [61) विकल्पो दूप्रणीय:। अत एव न तृतीयोऽपि विकल्पः, व्यतिरेकासि सम्बन्धासिद्धेः। किञ्च, न भूतलवस्त्राणिको धर्मा दृश्यते।
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy