________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [प्रथमः सर्गः भूरिमहाकल्याणं सम्भ्रमतस्तदथ गुरुदयादत्तम् / निदधाति कर्प रेऽसौ भुक्त्वाऽल्पं हेलया शेषम् // 19 // याति तदन्नं वृद्धिं तत्सान्निध्यात् प्रहृष्यति ततोऽसौ / तद्वैतुमनभिजानंत्रितये शिथिलादरो भवति // 195 // जाता रोगा याप्यास्त्रितयास्वादादनादरेणापि / बहुलापथ्याहारात् कचिद् विकारोऽपि तस्याऽऽसीत् // 196 // शूल दाहो मूर्छा ज्वरः क्वचिच्छदि रेव जाड्यं च / हृत्पार्श्ववेदनाऽऽसीत् कचिदुन्मादोऽप्यरोचकता // 19 // गृह्णाति मन्दवीर्यः कानिचिदेव व्रतानि तीवधिया / गुरुदाक्षिण्यात् कानिचिदयमिह शेषस्य निक्षेपः // 198 // ईदृशमप्यनुषङ्गाद् विषय-धनादेविवर्धकं तत् स्यात् / सेयं कदन्नवृदिया परमान्नसम्बन्धात् / / 199 // तद्रेतोरज्ञानं धर्मानादरकृतो विपर्यासः / त्रितये शिथिलादरता भूरिधने बालवच्चेष्टा // 200 // मन्दादपि संवेगाद् याप्यत्वं यच्च भावरोगाणाम् / सा प्रबलहेत्वयोगे तनुताऽनाविष्कृतावस्था // 201 // तेषामेव विकारोऽभिव्यक्तिः प्रबलहेतुसम्पर्कात् / धर्मोऽनादरविहितस्तत्र त्राणं न कस्यापि // 202 // व्यथयत्येनमपथ्यादकाण्डशूलं धनव्ययविषादः / दहति परेादाहो लुम्पति मूर्छाऽखिलस्वहृतिः // 203 // कामज्वरो ज्वरयति छर्दिमर्दयति चोत्तमर्णकृता / धननिर्यातनचिन्ता स्खलयति जाड्यं जनाभिभवः // 204 // संयोग-वियोगार्त्तिर्दलयति हृत्पार्श्ववेदना हृदयम् / मिथ्यात्वकृतोन्मादः प्रमादमूलोऽवसादयति // 205 // ग्लपयति सदनुष्ठाने पथ्ये भृशतरमरोचको गहनः / इयती भुवमारूढेऽप्यहह ! विकारैर्न किं क्रियते ? // 206 // दृष्ट्वा गुरुसूददया कदाचिदथ तं विकारलुप्ताङ्गम् / आक्रन्दन्तं कृपया प्रोवाच परोपकारपरा // 207 // रोगाः कदन्नमूलास्तव ते तातेन सौम्य ! ये प्रोक्ताः / नैतेभ्यस्ते मोक्षो भेषजमफलं ह्यपथ्यभुजः // 20 // प्रसरति ममाप्यकीर्तिस्त्वत्तः परिचारिका तवाहमिति / न च वक्तुं शक्ताऽहं हठवति न फलं वचस्तनुते // 209 // स प्राह महाभागे ! त्यक्तुं नैवोत्सहे स्वयमपथ्यम् / वारय तेन तदिच्छां कारय पथ्यादरं च दृढम् // 210 // भावी तव प्रभावात् स्तोकस्तोकं विमुञ्चतोऽपथ्यम् / सर्वत्यागे शक्तिः प्रतिश्रुतं तत् तयांऽपि तथा // 211 / / अथ साऽधिकं कदन्नं भुञ्जानं तं भृशं निवारयति / तेन स्याद् गदतनुता त्यजति यदा सा न तत्पार्श्वम् // 212 / / सा च विनियोजिताऽऽस्ते प्रागेवाऽशेषलोकबोधाय / पीड्यत एवाऽजीर्णैरिति तस्या दूरवर्त्तिन्याम् / / 213 // दृष्ट्वाऽथ तं तथाविधमनुकम्पां प्राप धर्मबोधकरः / दध्यौ नायमनुन्नः प्रवर्तते न च दयाऽव्यग्रा // 214 // प्रतिचारिकाऽस्य कार्या तस्मादन्या सदैव सन्निहिता। इति मत्वा सद्बुद्धिं प्रददौ प्रतिचारिकां तस्मै / / 215 // परिशिक्षितश्च वत्स ! त्वय्यऽस्यां नाऽऽदरो विमोक्तव्यः / नैषाऽलसे प्रसीदति दुर्भग इव पण्डिता वनिता // 216 // अस्यां प्रसादितायां वयं प्रसन्नास्तथा महाराजः / एषैव तत् प्रसाद्या दास्यति मध्ये दयाऽपि हितम् // 217 // अथ बुद्धयाऽनुगृहीतः स्मरन्नसौ धर्मबोधकरवाचम्। पथ्याऽऽहाररतोऽभूत कदापि भुङ्क्तेऽन्यदभ्यासात् // 218 // स्वप्नेन्द्रजालसदृशं संसारं मन्यते हि सद्बुद्धिः / तप्ताऽयःपददानन्यायाद् भुङ्क्तेऽपि विषयसुखम् / / 219 // जाता चरणसुखाशा तनु-वाङ्-मनसां व्यथा निराबाधा / अहितेऽस्य गृद्धयभावान्नष्टं बीभत्सरूपत्वम् / / 220 // सद्बुद्धेः सान्निध्यात् कदनभुक्तौ स लज्जते बाढम् / हतदोषकामचारस्तदसौ जातः सदाचारः // 221 // पृष्टा तेन सुबुद्धिः किमिवेदमकाण्डताण्डवं जातम् ? / साऽऽह स्तोककदन्नत्यागोपायस्य महिमाऽयम् // 222 // 1. श्च नास्यां त्वया न वत्सादरो वि //