________________ ग्लो० 1287-1344 ] वैराग्यरतिः। यश्चैष मूलभूपस्य निकटे वत्स ? दृश्यते / तमस्य यतिधर्माख्यं विद्धि राज(राज्य)धरं सुतम् // 1316 // मुनयो ये बहिष्टास्तेषामेषोऽतिवल्लभः / मानुषैर्दशभिर्यैश्च वेष्टितस्तान्यथो शणु / / 1317 // योषिदाद्या क्षमा नाम वल्लभा शमिनामपि / निरोधं रोषपोषस्य तेषामेषा दिशत्यहो // 1318 // द्वितीय मार्दवं नाम डिम्भरूपमिदं विदुः / गुरवोऽपि गुणैरस्य वीर्याद् दधति नम्रताम् // 1319 // तृतीयमार्जवं नाम डिम्भरूपमिदं पुनः / मनः करोति साधूनां सरलं मलवर्जितम् // 1320 // चतुर्थी मुक्तता योषित् करोति शमिनां मनः / निस्सङ्गं बहिरन्तश्च शुद्धस्फटिकनिर्मलम् // 1321 // तपोयोग इति ख्यातो विशुद्धः पञ्चमो नरः / बाह्याभ्यन्तरदीप्तोऽसौ क्षिणोति शमिनां मलम् // 1322 // यस्त्वयं दृश्यते वत्स ! षष्ठः शमवतां प्रियः / स सप्तदशभिर्भेदैः पूतः संयमभूपतिः // 1323 // पञ्चाश्रवाद् विरमणं पञ्चेन्द्रियविनिग्रहः / कषाय-दण्डविरती भिदाः सप्तदशेत्यमूः // 1324 // सप्तमः सत्यनामायमस्यादेशेन साधवः / हितं मितं च भाषन्ते जगदाह्लादकृद्वचः // 1325 // अष्टमोऽत्र नृपः शौचाभिधानो मुनिपुङ्गवाः / द्रव्य-भावात्मिकां शुद्धिमस्यादेशाद् वितन्वते // 1326 // यडिम्भरूपं नवममाकिञ्चन्यं मनोहरम् / मुनिभिर्मोचयन्त्येतद् बाह्यान्तरपरिग्रहम् // 1327|| दिव्यौदारिककामानां त्रिविधानां त्रिधा शमम् / दशमं डिम्भरूपं च ब्रह्म कारयति स्फुटम् // 1328 // तदेष दशभिर्युक्तो मानुषैर्विलसत्ययम् / यतिधर्भः पुरेऽत्रेन्द्रो दिवीव दिगिभैयुतः // 1329 // सद्भावसारतो नाम भार्याऽस्य गुणरत्नभूः / म्रियतेऽस्यां मृतायां हि जीवन्त्यामेष जीवति // 1330 // निशा शशाङ्कयोर्यद्वद् गौरी गिरीशयोर्यथा / दाम्पत्यमनयोस्तद्वद् निर्मिध्यस्नेहनिर्भरम् // 1331 // जिनैः किमप्यनुज्ञातं निषिद्ध वा न सर्वथा / भाव्यं सद्भावसारेणेत्येषाऽऽज्ञा पारमेश्वरी // 1332 // चारित्रधर्मस्तदिमां विरहय्य न तिष्ठति / स्नेहलः क्षणमप्येकं प्राणेभ्योऽप्यधिकां प्रियाम् // 1333 // द्वितीयो दृश्यते यश्च जितमारः कुमारकः / गृहिधर्माभिधोऽस्यैव कनिष्ठोऽयं सहोदरः // 1334 // अयं च कुरुते वत्स ! युक्तो द्वादशमानुषैः / निवृत्तं स्थूलहिंसायाः स्थूलालीकाच्च मानवम् // 1335 // स्थूलचौर्यान्निवृत्तं च परदारपराङ्मुखम् / कृतेच्छापरिमाणं च परित्यक्तनिशाऽशनम् // 1336 / / दिवते दृढताभाजं युक्तभोगोपभोगकम् / अनर्थदण्डविरतं श्रेष्ठसामायिकाशयम् // 1337 // देशावकाशिकरतं धृतपौषधनिश्चयम् / प्रतस्वान्तं तथाऽत्यर्थमतिथेः संविभागतः // 1338 // कत्तु यो यावदेवालं तस्य तावद् ददत् फलम् / असौ न विमुखं कश्चित् स्थापयत्यमलाशयः // 1339 / / एषा च दृश्यतेऽस्यैव भार्या सद्गुणरक्तता / स्वगेहशुद्धिकृन्नित्यमतिथिप्रतिपत्तिकृत् // 1340 // भार्यया सहितावेतौ लोकानां भूपतेः सुतौ / प्रकृत्यैवोपकर्तारौ सूर्या-चन्द्रमसाविव // 1341 // सम्यग्दर्शननामाऽयं पित्रा च परिपालकः / महत्तमोऽनयोर्योग्यश्चक्रे वक्रेतराशयः // 1342 // एतौ नानेन रहितौ दृश्येते च कदाचन / अर्थप्रकाशपटुना नयने तेजसा यथा // 1343 // एतौ प्रवर्द्धयत्येष वत्सलो निकटस्थितः / सप्ततत्त्वशुचिश्रद्धासुधापानैर्निरन्तरम् // 1344 // 1. पुरेमुष्मिन् मेरुः कल्पद्रुमैरिव // 1329 // 2. रताऽऽख्येयं भार्या //