SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 108 महोपाध्यायश्रीयशोविजयगणिविरचिता . [चतुर्थः सर्गः एषा निःस्पृहता नाम्नी वेदिकाऽस्या निरीक्षणात् / नरेन्द्राणां सुरेन्द्राणामपि भूतिर्न रोचते // 1287 // द्रष्टुं न शक्नुवन्त्येनां मोहाद्याः परिपन्थिनः / द्विपमुक्तागणाकर्णां मृगाः सिंहगुहामिव // 1288 // जीववीर्यमिदं स्पष्टं विष्टरं कान्तिभासुरम् / राजा राज्यं च तत्तेजःप्रभावादस्य राजते // 1289 // गिरिर्धत्ते गरीयस्ता महिम्नाऽस्यैव विष्टपे / 'दिवसस्य नु भावोऽयं द्योतते यद् दिवो मुखम् // 1290 // विनेदं निखिलं राज्यं मोहाद्यैः प्रविलुप्यते / विना शरीरमारोग्यं कुपितैरिव धातुभिः // 1291 / / . प्रकर्षश्चिन्तयामास तद्धि सात्त्विकमानसम् / अकामनिर्जरापेक्षं वीर्य मिथ्यादृशां हि यत् // 1292 // लोकास्ते चात्र वास्तव्या येऽनेन धुतकल्मषाः / एतद्वासप्रभावेण प्रयान्ति विबुधालयम् // 1293 // धन-पुत्र-कलत्रादेः शरीरात् कर्मणस्तथा / भिन्नोऽहं परिभिद्यन्ते मत्तो मोहादिशत्रवः // 1294 // अज्ञात्वाऽप्यागमं जैनं कर्मनिर्जरणेन या / भवत्येवंविधा बुद्धिः स विवेकोऽभिगीयते // 1295 // कषायविषयत्यागो यद् भवेद् दोषलाघवात् / अप्रमत्तत्वशिखरं विवेकानेस्तदिष्यते // 1296 // . . असद्ग्रहनिवृत्याऽत्र दृष्टिर्मार्गानुसारिणी / भवत्येकपदी मुक्तेः प्रापिकाऽन्यमतेष्वपि // 1297 // महाराजपथो मुक्तेश्चतुर्वर्णविराजितम् / द्वादशाङ्गं पुनर्जेनं वचनं पुरमुच्यते // 1298 // तदादेशकृतस्तत्र वास्तव्याः कीर्तिता जनाः / मण्डपो वेदिकाऽत्रोक्तं विष्टरं च स्फुटाक्षरः // 1299 // ततो येन मया बुद्धमिदं भावार्थसंयुतम् / नृपं तत्परिवारं च सोऽहं भोत्स्ये न संशयः // 1300 // बोधावष्टम्भतुष्टयाऽऽह स पुरो ब्रूहि मातुल ! / स प्राह वत्स! राजाऽयं चतुर्वदनभूषितः // 1301 // चारित्रधर्मो विख्यातोऽनन्तवीर्यो जगद्धितः / समृद्धः कोशदण्डाभ्यां गुणरत्नमहोदधिः // 1302 // वक्त्राणि दानं शीलं च तपः शुद्धं च भावनम् / अस्यैषां कीर्तयिष्यामि स्वरूपं ते पृथक पृथक् // 1303 // दापयत्यभयं ज्ञानं धर्मोपग्राहकं तथा / दानं दानाभिधं वक्त्रं दुष्टं दानं न जल्पति // 1304 / / अष्टादश सहस्राणि शीलाङ्गानां प्रभाषते / यद् भूपः शीलवक्त्रेण तानि बिभ्रति. साधवः // 1305 // निर्निदानं निराबाधं ज्ञानसंवेगगभितम् / अभिधत्ते तपोवक्त्रं शमशर्मकरं तपः // 1306 // भाव्या भवस्य नाशार्थमनित्यत्वादिभावनाः / इत्याह भूपतेः पूतमाननं शुद्धभावनम् // 1307 // मुखैरेष चतुर्भिस्तल्लोकानां हितमादिशन् / सर्वेषामेव सौख्याय पीयूषं कस्य दुःखदम् ? // 1308 // अर्धासने निविष्टा या दृश्यते मृगलोचना / भार्येयं विरतिर्नाम भूपतेर्भाग्यशालिनः // 1309 // धर्मकर्णान्तविश्रान्तज्ञानदर्शनचक्षुषः / निरीक्ष्य रूपमेतस्या न मजन्ति सुधासु के ! // 1310 // समानगुणवीर्येयं भूभुजाऽनेन वर्णिनी / हृदयानन्दजननी कल्पवल्लीव कामदा // 1311 // दृश्यन्ते पञ्च येऽस्यैते नृपा निकटवत्तिनः / स्वाङ्गभूता वयस्यास्ते भूपते रितेजसः // 1312 // . आद्यः सामायिकाख्योऽयं निवर्त्तयति पातकात् / छेदोपस्थापनो हन्ति द्वितीयस्तं विशेषतः // 1313 // परिहारविशुद्धीयस्तृतीयस्तु महीपतिः / मुनीनां कारयत्युग्रं तपोऽष्टादशमासिकम् // 1314 // तुर्यः सूक्ष्म रजः सूक्ष्मसम्परायः प्रलुम्पति / पञ्चमोऽयं यथाख्यातः प्राणाश्चारित्रभूपतेः // 1315 // 1. न प्राव्णा महिमा मेरोः किन्तु कल्पद्रुमोच्चयात् // 1290 // 2. धर्मोपष्टम्भकं तथा //
SR No.004341
Book TitleVairagyarati
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherYashobharti Jain Prakashan Samiti
Publication Year1969
Total Pages316
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy