SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पटले, 84-85 श्लो.] मण्डलाभिषेकमहोद्देशः ॐ रौद्राक्ष्यै नमः / ॐ वज्रशृङ्खलायै नमः। ॐ चुन्दायै नमः। ॐ भृकुटयै नमः। ॐ 'मारीच्यै नमः। ॐ प्रत्येकमासभेदेन षष्ट्युत्तरत्रिशतवज्रतिथिदेवीभ्यो नमः। ॐ षट्त्रिंशत्प्रतीच्छाभ्यो नमः। ॐ वज्रजयाय नमः / ॐ वज्र कर्कोटकाय नमः। ॐ वज्रवासकये नमः / ॐ वज्रानन्ताय नमः / ॐ वज्रतक्षकाय नमः / ॐ वज्रमहापद्माय नमः। ॐ वज्रकुलिकाय नमः / ॐ वज्रशङ्खपालाय नमः। ॐ वज्रपद्माय नमः। ॐ वज्रविजयाय नमः। इति कायमण्डले / 5 ततः श्मशानेषु / तद्यथा-ॐ श्वानास्यायै नमः। ॐ शूकरास्यायै नमः / ॐव्याघ्रास्यायै नमः। ॐ जम्बकास्यायै नमः। ॐगरुडास्यायै नमः। ॐ उलकास्यायै नमः। ॐ गृध्रास्यायै नमः। ॐ काकास्यायै नमः। ॐ सर्वभूतेभ्यो नमः। इत्यष्टश्मशानेषु। ततो बाह्यलोकदेवतानाम्-ॐ वज्रचन्द्राय नमः / ॐ वज्रसूर्याय नमः / ॐ वज्रमङ्गलाय नमः। ॐ वज्रबुधाय नमः / ॐ वज्रबृहस्पतये नमः। ॐ वज्रशुक्राय नमः। ॐ वनशनैश्चराय नमः / ॐ वज्रकेतवे नमः। ॐ वज्रराहवे नमः। ॐ वज्रकालाग्नये नमः। ॐ वज्रध्रुवे(वाय) नमः / ॐ वज्रागस्त्याय नमः / ॐ सर्वनक्षत्रे[211b]भ्यो नमः। ॐ द्वादशराशिभ्यो नमः। ॐ षोडशकलाभ्यो नमः। ॐ दशदिग्पालेभ्यो नमः / ॐ वजनन्दिकेश्वराय नमः। ॐ वज्रमहाकालाय नमः। ॐ वज्रघण्टाकर्णाय नमः। ॐ वज्रभृङ्गिने नमः। ॐ सर्वक्षेत्रपालेभ्यो नमः। ॐ सर्वदूतीभ्यो नमः। ॐ हारीत्यै नमः। ॐ सर्वसिद्धिभ्यो नमः / ॐ धर्मचक्राय नमः / ॐ भद्रघटाय नमः। ॐ वज्रदुन्दुभ्यै नमः। ॐ बोधिवृक्षाय नमः। ॐ गुरुबुद्धबोधिसत्त्वेभ्यो "नमः। इत्यर्चनविधिः। .. ततो रत्नैरिन्द्रनीलादिभिः, हेमपुष्पैर्बहुविविधपटैः पञ्चवर्णैर्वस्त्रगन्धधूपप्रदीपैः, घण्टादर्शवितानविविधफलैः पञ्चवर्णपताकाभिर्नृत्यैवधिः पूजां विचित्रां कृत्वाऽपि बशविघामिति वक्ष्यमाणे वक्तव्या। एवं शिष्य आत्मशक्त्या यथोक्तं पूजां कृत्वा तत आचार्यस्याज्रिमूले मण्डलं कृत्वा ददाति वरसुतो दक्षिणां शुद्धिहेतोः॥ 84 // 25 द्रव्यात्मानं त्रिशुद्धया ससुतदुहितरं कन्यकां गोत्रजान्यां अद्यैवाहं . जिनानां शरणमधिगतो .रौद्रसंसारभीतः / युष्मत्पादाब्जयोर्वे भवभयहरयोः कायवाक्चित्तशुद्धया इत्यध्येष्यो गुरुः स्यात् सकनककुसुमेर्मण्डलं कारयित्वा / / 85 / / 1. क. ख. ग. छ. मारिच्यै / 2. क. ग. छ. कर्कोटाय / 3. क. दिग्लोकपालेभ्यो / 4. ग. च. भो. नमो नमः।
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy