SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ T292 142 विमलप्रभायां [लोकधातुदक्षिणावर्तेन, नक्षत्ररचना वामावर्तेन, अहोरात्रेणाष्टाविंशन्नक्षत्राणां प्रत्येकोद[य]भोगः / अत्र भ्रमणवशात् यत्र नक्षत्रे कालः पुच्छराहुर्भवति प्रभवति च तमी सव्ये काल:3 अव(प)सव्ये तमी मुखराहुः यदि भवति, युद्धभूमौ नृपाणाम्, तदा संग्रामे देवनायो हरिहरसहितो हन्यते' मानुषै दृष्टिपातेन / मुखपुच्छराहोः तयोर्द्वयोश्च संग्रामे शत्रसैन्यं 5 निपतति सहसा गर्भमध्ये जयः स्यादिति / अत्र यदि पूर्व मुखं पश्चिमे पुच्छस्तदा दक्षिणे दृष्टिरुत्तरे गर्भः, यदा चाग्नेय्यां मुखं तदा वायव्ये पुच्छो नैऋत्ये दृष्टिः, ईशे गर्भः, यदा दक्षिणे मुखं तदा उत्तरे पुच्छो वारुण्ये दृष्टिः पूर्वे गर्भः, यदा नैऋत्ये मुखं तदा ईशे पुच्छो वायव्ये दृष्टिराग्नेय्यां गर्भः, यदा वारुण्ये मुखं तथदा (तदा) पूर्वे पुच्छ उत्तरे दृष्टिदक्षिणे गर्भः, यदा वायव्ये मुखं तदा आग्नेय्यां पुच्छ ईशे दृष्टिः नैऋत्ये गर्भः, यदोत्तरे 10 मुखं तदा दक्षिणे पुच्छ: पूर्वे दृष्टिः पश्चिमे गर्भः, यदा ईशे मुखं तदा नैऋत्ये पुच्छः आग्नेय्यां दृष्टिर्वायव्ये गर्भ इति / एवं राहो काले स्थितानां मुखे स्थितानां पुच्छे स्थितानां[स]मरणं भव[85b]ति, तुल्यपातो बलानां भवति, दृष्टय शे निर्गतानाम् / अत्र दृष्टयंशे द्वादशनक्षत्राणां दृष्टी गतानां सव्ये वामतस्तृतीयो भागश्चत्वारि नक्षत्राणि राहोश्चत्वारि कालस्येति / 15 उरगगतिवशात् सैन्यभगो हि तत्र / दृष्ट्यं शं वजितानां गर्भे स्थितानां द्वादशनक्षत्राणां तृतीयो भागो गर्भ प्रदे(वे)शः,'' चत्वारि नक्षत्राणि सव्ये, चत्वारि" अव(प)सव्य'२ इति / अत्र दृष्टयंशे स्थितानां गर्भाङ्गे प्रविष्टा अभिमुखा भवन्ति, तैः सार्द्ध युद्धम्। एवं श्रीमूलराहुर्गुरुवचनगते'' ज्ञायते कालचक्रे। गुरुवचनं बुद्धवचनमिति / तस्मात् कारणात् श्रीमूलराहुस्त्रिभ वनविजयी चक्र(वक्र) इति ग्रहा रुद्राः, आसुरीति 20 षष्टि योगिन्य इति; तासां विजयी वक्र रुद्रासुरोणां मध्ये; ज्ञातव्यो युद्धकाले क्षितिवलयगतो नान्यथा [शत्र] नाशः / एवमुक्तक्रमेण राहुतिव्य इति नियमः। योगिन्यो विष्णु(ष्टि)रुद्रा ग्रहणसहिताः सम्व(स्व)रस्योदयञ्च त्यक्त्वा सर्वाणि तानि त्रिभुवनविजयी क्षत्रियैर्ग्राह्य एकः / . ग्रस्तौ येनेन्द्रसूर्यौ त्रिदशभयकरौ रौद्रमूर्त्यञ्जनाभौ भूमौ पूर्वापरं यो भ्रमति दिननिशं दक्षिणं चोत्तरं च / / 127 // अत्र योगिन्यादिकं सर्व बलं त्यक्त्वा क्षत्रियैरेकोऽयं राहुह्यो येनेन्दुसूर्यो५ प्रस्तौ त्रिदशानां भयङ्करौ रौद्रमूर्तिरञ्जनाभः, अहोरात्रेण भूमौ पूर्वापरं यो भ्रमति दक्षिणं चोत्तरञ्च दिग्विभागमष्टदिक्षु स एव ग्राह्य इति नियमः संग्रामकाले। 1. घ. प्रत्येकादयभोगः। 2-3. घ. सव्यकालः। 4-5. ग. हन्यतेम्मानुषै० / 6. ग. निपतिते / 7. ग. गर्भः (सर्वत्र 'भ' इति)। 8. ग. निर्गतार्ना / 9. ग. दृष्ट्यङ्ग। 10. भो. Sugs pa (प्रवेशः)। 11-12. ग. पुस्तके नास्ति / 13. घ. गतो। 14. ग. चक्र / 15. सूर्यो (सर्वत्र 'य्य' इति)। 16. ग. संग्रामवलः; भो, Tobs La (०बले) /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy