________________
श्रीदशवैकालिकसूत्रम् ततोऽभ्यधाद्विना स्नानं, क्षान्ताहं स्थातुमक्षमः ।
वपुः कुथितवद्विलं, मलस्वेदाविलं भवेत् ।।१६।। ततोऽङ्गक्षालनं क्षान्तस्तस्यादात् प्रासुकाम्भसा । स्नेहादजीगणत् क्षान्तः, कृत्याकृत्यं न तत्कृते ।।१७।। आन्तप्रान्तमहं क्षान्त!, भक्तं भोक्तुं न पारये । अभोजनमिवेदं यत्, प्रतिभाति कुभोजनम् ।।१८।। गुरुप्रायोग्यवत् क्षान्त-स्तस्योदनमथानयत् । भूयो भवभवप्रीत्येवा-नन्दयति तं सदा ।।१९।। गुरूक्तमिव तद्वाचं, क्षान्तो जातु न लङ्घति । उपार्जितातितीव्राभियोग्यकर्मेव तस्य सः ।।२०।।
एवं गच्छति काले चे, क्षुल्लकः क्षान्तमब्रवीत् । शक्नोमि स्थातुमेतर्हि, नैर्वाविरतिकां विना ।।२१।। अथ प्रकुपितः क्षान्त-स्त्यक्तस्नेहो व्यचिन्तयत् । मया बहून्यकृत्यानि, कृतान्येतस्य कारणात् ।।२२।। पुत्रस्नेहाद्यदि पुन-व्रतं निर्वाहयेत् परम् । अयोग्योऽयं शठः पाप-स्ततोऽपास्तः प्रतिश्रयात् ।।२३।। मा भूद् गच्छविनाशोऽस्मा-दिति गच्छानुकम्पया । शेषरक्षाकृते नाग-वल्ल्याः कुथितपत्रवत् ।।२४ ।। निःक्रान्तः क्षान्तनिर्मुक्त:, परिश्रान्तः परिभ्रमन् ।
अजानन् भोजनोपायं, कञ्चनापि विमूढधीः ।।२५।। क्वापि सङ्खडिकायां स, दैन्यादभ्यर्थ्य भुक्तवान् ।
विषयाकाङ्क्षयाऽत्यातॊ, मृत्युमापदजीर्णतः ।।२६।। युग्मम् १. वित्रं स्यादामगन्धियत् [अमरकोशः-१,५,१२,] इत्यमरः ६. टि० आमगंध इति १० टि० ।। * क्षान्तोऽनुजज्ञे प्राशुकोदकैः व्रताद ५-१०. ।। २. गुरुयोग्यतुल्यम् ६ टि०, महद्योग्यवत् तमाहारं ददाति तमानन्दयति ८ टि० ।। * प्रीत्येऽथा० ५, प्रीतोऽथा० ६.७ ।। - यक्षति ६, जक्षति ७.८ ।। * न ५.६ ।। ३. वेश्याम् १.३.१० टि०, मैथुनकादिक्रियां विना ६ टि० , स्त्रियं विना-८ टि० ।। व्यत्यरम् ८ ।। ४. निष्कासितः ६ टि० ।। ५. उपाश्रयात् ६ टि० ।। ६. उद्धृतपत्राणां रक्षणार्थं ६ टि० ।। ७. तृणमयोटजे ।। + ०त्युं प्रापद० २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org