________________
श्रीतिलकाचार्यविरचितटीकायुतम् क्षुल्लकः पुनरप्याह, क्षान्त ! शक्नोमि नाधुना । उपर्यंशः पदोः शैत्यात्, स्फुटवत् स्फुटतीव मे ।।६।। ततस्तत्पादयोः क्षान्तोऽकारयञ्चर्मकाशके ।
शीघ्रतः शीतरक्षार्थ-महो मोहविजृम्भितम् ।।७।। पुनरूचे मम क्षान्त!, शिरस्तापेन ताम्यति । द्वादशार्कीवदेकोऽपि, तपत्युपरि तापनः ।।८।। क्षान्तोऽवादीद्विदध्यास्त्व-मातपे सति पुत्रक! । ... पटाञ्चलं छत्रमिव, मौलावातपवारणम् ।।९।। अथोचे क्षान्त! शक्नोमि, भिक्षितुं न तदा क्षुधा । अन्तर्धातूंश्चरत्यग्नि-र्जाठरः शाकिनीव मे ।।१०।। वसतावेव तिष्ठन्तमुत्तमर्णमिवार्थ तम् । अधमर्ण इव क्षान्तो, भक्तपानैरपोषयत् ।।११।। स्वप्तुं क्षान्त! न शक्नोमि, स्थपुटे मेदिनीपुटे । उपत्तिकायामिव मे, भज्यन्तेऽस्थीनि तत्र यत् ।।१२।। पट्टे संस्तारकं क्षान्तस्तस्यानुज्ञातवानथ । यथैवास्ति तथैवास्तु, वराकः सुखशील्यसौ. ।।१३।। पुनर्भणति न क्षान्त!, लोचं कारयितुं क्षमे । . व्रतादुत्पटति स्वान्तं, चिकुरेषूत्पटत्सु मे ।।१४।। क्षान्तेनाथ क्षुरप्रेण, तस्य भद्राकृतं शिरः ।
यद्यद् भणत्यसौ तत्तत्, कुरुते वश्यवत् पिता ।।१५।। १. पक्कवालुंकवत १,३.१० टि०, फुटकाकडीवत् ६ टि० ।। * कौशिके ६-१०, १० टिप्पण्यामयं पाठः ।।। रक्षार्थ पुस्तिकादीनां, चार्मणे पृष्टके इव १.२.५-१० ।। - ०० ५-१० ।। २. सूर्य ८ टि० ।। ३. मस्तके २.८.टि० ।। * ०तू० २.५-७, ०नं० ९, ०नं० १० ।। २ ०ग० ५-१०।। - ०ष्ठत्वमु० ५-९ ।। ४. अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दायकः। [अभिधानचिन्तामणिः-८८२] ९ टि०, उत्तमर्णाधमर्णो द्वौ प्रयोक्तृग्राहको क्रमात्। [अमरकोशः-२,९,५,] ६ टि०, रीण इरीपरि [ए प्रमाणे ऋणचूकवे छे] ८ टि० ।। . प्यतम् ६, ०धताम् ८ ।। ५. ग्राहक इव अधमर्णो दायकः स्यात ८ टि० ।। ६. विषमे २ टि० अणीनीपी [उचीनीचीभूमि] ८ टि०, विषमोन्नते ९ टि० ।। ७. पर्वतस्य वासककेरा भूमि इव [तलेटि] ८ टि० ।। ८. पट्टसंस्तारके ८ टि० ।। ९. जैसे तैसे सुखी हूवो ८ टि० ।। शा० ६.७ ।। १०. शक्नोमि २ टि० ।। ११. मे मम केशेषु उत्पटत्सु सति स्वान्तं-चितं व्रतात् नाशयति ।। १२. केशेषु १.२.टि० ।। * ०तेः ८।। . क्षान्तः करोति वश्यवत् ५ १०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org