SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४३२ श्रीतिलकाचार्यविरचितटीकायुतम् तथाकोहं माणं च मायं च, लोभं च पाववड्डणं । वमे चत्तारि दोसाउ, इच्छंतो हियमप्पणो ।।३६।। स्पष्टः । नवरम् । वमेत्-त्यजेत् । चतुरोऽपि दोषान्-दोषकारिणः कषायान्।। क्रोधादीनां सामर्थ्यमाहकोहो पीइं पणासेइ, माणो विणयनासणो। ... माया मित्ताई नासेइ, लोभो सव्वविणासणो ।।३७॥ अथैषां जयविधिमाहउवसमेण हणे कोहं, माणं महवयो जिणो । मायं चजवभावेण, लोभं संतुट्ठिपजिणे ॥३८॥ स्पष्टौ ।। क्रोधादिभ्यः परलोकापायमाहकोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणो कसाया, सिंचंति मूलाई पुणो भवस्स ।।३९।। स्पष्टम् । नवरम् । कसिणो-कृत्स्नाः कृष्णा वा । भवस्य-भवद्रुमस्य ।। यत एवमतः कषायनिग्रहार्थमिदमाहरायणिएसु विणयं पउंजे, धुव सीलयं सययं न हावइजा । कुंमुव्व अल्लीणपलीणगुत्तो, परक्कमिजा तवसंजमंमि ॥४०॥ रत्नाधिकेषु-चिरदीक्षितेषु । विनयम्-अभ्युत्थानादिरूपं प्रयुञ्जीत । ध्रुवशीलताम्-अष्टादशशीलाङ्गसहस्रपालनरूपाम् । सततम्-यथाशक्त्या । न हापयेत्। कूर्म इव । आ-ईषत् लयनं आलीनम् । प्रकर्षण लयनं प्रलीनम् । ताभ्यां गुप्त:अङ्गोपाङ्गानि सम्यक् संयम्य स्थितः । पराक्रामेत् । तपःप्रधाने संयमे इति ।। किं च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy