SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ___ ४३१ द्वितीयम्-द्वितीयवारम् । पुनः तं न समाचरेत् ।। एतदेवाहअणायारं परक्कम्म, नेव गृहे न निन्हवे । सुई सया वियडभावे, असंसत्ते जियंदिए ।।३२।। अनाचारम्-सावधव्यापारम् । पराक्रम्य-आसेव्य गुरुपार्श्वे आलोचयन् । न निगृहेत्, न निन्हुयात्-तत्र गूहनं-क्वचित् कथनं, निन्हवः-एकान्तापलापः । किं विशिष्ट: ? शुचिः-अकलुषमतिः । सदा विकटभावः-प्रकटभावः । असंसक्त:गृहस्थसंसक्तिरहितः । जितेन्द्रियः ।। तथा- . अमोहं वयणं कुज्जा, आयरियस्स महप्पणो । तं परिगिज वायाए, कमुणा उववायए ।।३३।। अमोघम्-अबन्ध्यम् । वचनं कुर्यात् । आचार्याणां महात्मानाम्श्रुतादिभिर्गुणैस्तद्वचनम् अभिगृह्य वाचाभ्युपगम्य । कर्मणा-क्रियया । उपपादयेत्-सम्पादयेत् ।। तथाअधुवं जीवियं नया, सिद्धिमग्गं वियाणिया । विणियट्टिज भोगेसु, आउं परिमियमप्पणो ।।३४।। अध्रुवं जीवितं ज्ञात्वा । सिद्धिमार्गम्-सम्यग्ज्ञानदर्शनचारित्ररूपम् । तथा आयुः - परिमितम्-वर्षशतान्तर्गतम् । आत्मनो विज्ञाय । भोगेभ्य:-कर्मबन्धहेतुभ्यः निवर्तेत ।। तदेव समर्थयन्नाहजरा जाव न पीलेइ, वाही जाव न वड्डई । जाविंदिया न हायंति, ताव धम्मं समायरे ।।३५।। स्पष्टः ।। * वर्षशतान्तम् ६-१०.१२. अयं मूलपाठ: १० टिप्पण्यामपि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy