SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ૩૧૬ लेखना पूजना दानं साय वि आणाजोगओ लोकपंक्तिमतः प्राहु लोकशास्त्राविरोधेन लोकाचारानुवृत्तिश्च लोकापवादभीरुत्वं लोकाराधनहेतोर्या वचनादस्य संसिद्धि वणलेवोवम्मेणं वरबोधिसमेतो वा वरबोधेरपि न्यायात् वरं वृन्दावने रम्ये ववहारओ उ एसो वशिता चैव सर्वत्र वंदणमाइ उ विही वादांश्च प्रतिवादांश्च वापीकूपतडागाि वासीचंद कप्पं वासीचंद कप्पो विद्वत्तायाः फलं नान्यत् विधाने चेतसो वृत्ति विनिवृत्ताग्रहत्वं च विपक्षचिन्तारहितं विपश्चितां न युक्तोयं विभक्तेहवपरिणतौ विरोधिन्यपि चैवं स्यात् विवेकिनो विशेषेण विशेषं चास्य मन्यन्त विशेषस्तु पुनस्तस्य विशेषस्यापरिज्ञानाद् विषं गरोऽननुष्ठानं विषं लब्ध्याद्यपेक्षात Jain Education International ८२|विषयात्मानुबन्धैस्तु ६४ विस्रोतोगमने न्याय्यं १६७ वृथा कालादिवादश्चे १४२ वेद्यं संवेद्यते यस्मिन् १८० वेद्यसंवेद्यपदतः १७९ वेलावलनवन्नद्या १६६ व्रतस्था लिङ्गिन: पात्र १४३ व्याधितस्तदभावो वा ५६ व्याधिमुक्तः पुमान् लोके २२७ व्यापारमात्रात्फलदं २२९ शक्तेर्च्यूनाधिकत्वेन १८३ शान्तोदात्तत्वमत्रैव २४ शान्तोदात्तः प्रकृत्येह २५६ शास्त्रयोगस्त्विह ज्ञेयो ४२ शास्त्रसंदर्शितोपाय १५९ शास्त्रे भक्तिर्जगद्वन्यै १०५ शिरोदकसमो भावः ६० शुध्यल्लोके यथारत्नं ३१ शुभयोगसमारम्भे २९८ शुभात्ततस्त्वसौ भावो २६२ शुभैकालम्बनं चित्तं १५४ शुश्रूषा धर्मरागश्च १२९ शैलेशीसंज्ञिताच्चेह २३९ श्रद्धालेशान्नियोगेन २८२ श्रवणे प्रार्थनीयाः स्यु २०३ श्रुतधर्मे मनो नित्यं २६७ श्रुताभावेऽपि भावेऽस्याः २३४ श्रूयन्ते च महात्मानः १०३ श्रूयन्ते चैतदालापाः २३६ स एव न भवत्येतत् १८८ संयोगयोग्यताभावो १८९ संवरणिच्छिड्डत्तं For Personal & Private Use Only २०७ २६५ १६३ ९३ ९३ २०४ १७७ १२६ १२२ २४४ २२४ १९८ १९८ ६९ ६९ २१३ २५२ १९७ ८९ २४८ २५६ २२१ २९५ १४९ १३१ ११७ १५८ १८२ १२३ २९६ ३८ www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy