SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ૩૧૫ ३०२ ११० ७६ १६२ १९७ १२८ १८६ ८३ मुक्खेण जोयणाओ मुक्तस्येव तथाभाव मुक्तांशत्वे विकारित्व मुक्ताविच्छापि यच् मुक्तिमार्गपरं युक्त्या मुक्तौ दृढानुरागश्च मुक्तो बुद्धोऽर्हन् वापि मुक्त्वातो वादसऽघट्ट मुख्यतत्त्वानुवेधेन मुख्ये तु तत्र नैवासौ मुख्योऽयमात्मनोऽनादि मुत्तूण लोगसन्नं मुत्तेणममुत्तिमओ मुनीन्द्रैः शस्यते तेन मूलं च योग्यता ह्यस्य मैत्रीप्रमोदकारुण्य मोक्षहेतुत्वमेवास्य मोक्षहेतुर्यतो योगो मोहान्धकारगहने यः श्राद्धो मन्यते यतो विशिष्टः कर्तायं यत्तथोभयभावत्वे यत्नेनाप्यनुमितोऽर्थः यत्सम्यग्दर्शनं बोधि यथा कण्डूयनेष्वेषां यथाप्रतिज्ञमस्येह यथाप्रवृत्तकरणे यथाभव्यं च सर्वेषा यथाशक्त्युपचारश्च यथेह पुरुषाऽद्वैते यथैवैकस्य नृपते १ यदा नार्थान्तरं तत्त्वं ३०३ यद्वा तत्तनयापेक्षा ३०० यमादियोगयुक्तानां २०९ यश्चात्र शिखिदृष्टान्तः १६९ यस्य त्वनादरः शास्त्रे २५० यस्य येन प्रकारेण । २३६ यादृच्छिकं न यत्कार्य १६० युज्यते चैतदप्येवं १४५ ये योगिनां कुले जाता १४५ येषामेवं न मुक्त्यादौ १२२ योगक्रियाफलाख्यं य १४ योगः कल्पतरुः श्रेष्ठो ४७ योगस्यैतत्फलं मुख्यं २६३ योगाः कायादिकर्माणि २६९ योगिज्ञानं तुं मानं चेत् २६७ योगिनो यत्समध्यक्षं १३५ योगेभ्यो जनवादाच्च १३४ योग्यता चेह विज्ञेया २३० योग्यतात्मस्वभावस्त २१२ योग्यतापगमेऽप्येवं १९० योग्यतामन्तरेणास्य २९२ योग्यतायास्तथात्वेन ११२ योग्येभ्यस्तु प्रयलेन २२७ योजनाद्योग इत्युक्तो ९५ रत्नादिशिक्षादृग्भ्योऽन्या २६३ रत्नोपलम्भतज्ज्ञान ८५ रयणाइलद्धीओ ११० रागादिभिरयं चेह ८६ रागो दोसो मोहो २९९ रोग-जरा-परिणामं लाभान्तरफलश्चास्य १४७ २९८ २६४ १२६ १५१ २६३ २२८ २९६ २९७ १३७ १३८ १३१ २०४ १२० १०६ ५७ १०६ Mo १०३ यथोदिताया: सामग्रया २७४ लिङ्गं मा २५३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy