SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 30७ २९० ८० २६९ १७१ २४६ २३९ ३९ ५४ २०० १०५ २५६ मा ८ आदरः करणे प्रीतिः आदिकर्मकमाश्रित्य आद्यं यदेव मक्त्यर्थ आद्यान्न दोषविगमः आद्यावञ्चकयोगाप्त्या आनन्दो जायतेऽत्यन्तं आर्थ्य व्यापारमाश्रित्य आलम्बणं पि एवं आविद्वदङ्गनासिद्धम् आसन्ना चेयमस्योच्चै आस्रवो बन्धहेतुत्वाद् इकिक्को य चउद्धा इत्थं चैतद्यतः प्रोक्तं इत्थं द्वयैकभावत्वे इत्थं सदाशयोपेतः इत्यसत्परिणामानु इदानीं तु समासेन इन्द्रियार्थाश्रयाबुद्धिइयं चावरणापाय इष्टापूर्तानि कर्माणि इष्यते चैतदष्यत्र इहरा उ कायवासिय इहामुत्र फलापेक्षा इहाऽहिंसादयः पञ्च इहैवेच्छादियोगानां उक्तं च योगमार्ग उड्ढं अहिंगगुणेहि उत्तरगुणबहुमाणो उत्तुंगारोहणात् पातो उत्साहान्निश्चयाद्धैर्यात् उपचारोऽपि च प्रायो उपदेशं विनाप्यर्थ १०७ उपप्लववशात् प्रेम २६१ उपादेयधियाऽत्यन्तं । २०८ उपायोपगमे चास्या २०९ उभयोस्तत्स्वभावत्वात् १२८ उभयोस्तत्स्वभावत्वे २२९ उभयोः परिणामित्वं २३४ उवएसोऽविसयम्मी । १७ उवओगो पुण एत्थं १५४ ऊहतेऽयमतः प्रायो १९५ ऋत्विग्भिमन्त्रसंस्कारै २६० ऋज्यप्रवर्त्तनं चैव ६ एएण पगारेणं १८८ एए य चित्तरूवा २८८ एएसिं णिय णियभूमि १० एएसि पि य पायं ९४ एएसु जत्तकरणा १४७ एक एव तु मार्गोऽपि १०६ एक एव सुहृद्धर्मो ७७ एकमेव ह्यनुष्ठानं १०५ एकान्त कर्तृभावत्वे . २२० एकान्तक्षीणसंक्लेशो १० एकान्तनित्यतायां तु १८७ एकान्तफलदं ज्ञेयं । १२८ एकान्ते सति तद्यत्नः ६८ एकापि देशनैतेषां १५९ एकैकं वर्धयेद् ग्रासं ४२ एतच्च योगहेतुत्वात् ४३ एतच्च सत्प्रणामादि १८४ एतच्चान्यत्र महता २६९ एतत्त्यागाप्तिसिद्ध्यर्थं १३९ एतत्त्रयमनाश्रित्य २११ एतत्रिधापि भव्यानां १०८ १८८ २९१ २९७ १९२ २६४ १४१ ११० १८० २०७ ८४ १४१ २५० ७३ २२५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy