SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ૩૦૬ अन्वयार्थस्य न आत्मा अपायमाहुः कर्मैव अपायदर्शनं तस्मा अपायशक्तिमालिन्यं अपुनर्बन्धकस्यायं अपुनर्बन्धकस्यैवं अपुनर्बन्धादीनां अपूर्वासन्नभावेन अपेक्षते ध्रुवं ह्येनं अबाह्यं केवलं ज्योतिः अभिमानसुखाभावे अभिसंधेः फलं भिन्नं अभ्यासोऽस्यै विज्ञेयः अभ्युत्थानादियोगश्च अमुख्यविषयो यः स्या अमुत्र संशयापन्न अयमस्यामवस्थायां अयोगिनो हि प्रत्यक्ष अरिहंत चेइयाणं अर्थादावविधानेऽपि अल्पव्याधिर्यथा लोके अवज्ञेह कृताऽल्पाऽपि अवस्था तत्त्वतो नो चेद् अविद्याकल्पितेषूच्चै अविद्याक्लेशकर्मादि अविद्यासङ्गता प्रायो अविशेषेण सर्वेषा अवेद्यसंवेद्यपदमपदं अवेद्यसंवेद्यपदमान्ध्यं अवेद्यसंवेद्यपदं यस्मा अवेद्यसंवेद्यपदं विपरी असत्यस्मिन् कुतो मुक्ति Jain Education International २८९ |असद्व्ययपरित्याग : २५९ असमत्तीय उ चित्तेसु ९२ असम्प्रज्ञात एषोऽपि ९२ असातोदयशून्योऽन्धः २५८ असंमोहसमुत्थानि २२० अस्थानं रूपमन्धस्य १६९ अस्मादतीन्द्रियज्ञप्ति ८५ अस्मिन् पुरुषकारोंऽपि २१६ अस्याऽपि योऽपरो भेद ११५ अस्याऽवाच्योऽयमानन्दः २०० अस्यां तु धर्ममाहात्म्यात् १०५ अस्यैव त्वनपायस्य २५५ अस्यैव सास्रवः प्रोक्तो १७३ अस्यैषा मुख्यरूपा स्यात् १४५ अस्यौचित्यानुसारित्वात् १४८ अहवा ओहेणं चिय २२६ अहमेतानतः कृच्छ्राद् १५१ अहिगारिणो उवाएण ८ अहिगारी पुण एत्थं २११ आगमात् सर्व एवाऽयं ८४ आगमेनानुमानेन १३१ आचार्यादिष्वपि ह्येतद् १२६ आणाए चिंतणम्मी २५६ आत्मदर्शनतश्च स्या २३८ आत्मनां तत्स्वभावत्वे ९८ आत्मसंप्रेक्षणं चैव १७४ आत्मा कर्माणि तद्योग: ९३ आत्मा तदन्यसंयोगात् ९७ आत्मा तदभिलाषी ९२ आत्माद्यतीन्द्रियं वस्तु ९४ आत्मानं पाशयन्त्येते ३०२ आत्मीयः परकीयो वा For Personal & Private Use Only १७८ ६१ २७२ २५४ १०७ २४१ २७५ २७० २३८. २९८ ११७ २५८ २५९. १९५ २४९ ५५ २३१ २५ २५ २१६ २७०...१०२ ८१ ५४ २८४ २४० २६४ २७० १३५ २१४ १५१ ९६ ३०३ www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy