SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ || श्री अकाममरणीयाध्ययन-५ | अण्णवंसि महोहंसि, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ||१|| अर्णवे महोघे, एकस्तीर्णः दुरुत्तरे । तत्र एको महाप्रज्ञः, इमं प्रश्नम् उदाहरत् ।।१।। संति मे य दुवे ठाणा, अक्खाया मरणंतिया | अकाममरणं चेव, सकाममरणं तहा ।।२।। स्तः इमे च द्वे स्थाने, आख्याते मारणान्तिके । अकाममरणं चैव, सकाममरणं तथा ।।२।। बालाणं अकामे तु, मरणं असई भवे | पंडियाणं सकामं तु, उक्कोसेण सई भवे ।।३।। बालानां अकामं तु, मरणं असकृद् भवेत् । । पण्डितानां सकामं तु, उत्कर्षेण सकृद् भवेत् ।।३।। तत्थिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहाबाले, भिसं कूराई कुव्वई ।।४।। ४० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy