SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा | रक्खिज्ज कोहं विणइज्ज माणं, मायं न सेवेज्ज पयहिज्ज लोहं ।।१२।। मन्दाश्च स्पर्शा बहुलोभनीयाः, __तथाप्रकारेषु मनो न कुर्यात् । रक्षेत् क्रोधं विनयेत् मानं, ___ मायां न सेवेत प्रजह्यात् लोभम् ।।१२।। जे संखया तुच्छ परप्पवाई, ___ते पिज्जदोसाणुगया परज्झा । एए अहम्मेत्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेओ त्ति बेमि ।।१३।। ये संस्कृताः तुच्छाः परप्रवादिनः, ते प्रेमद्वेषानुगता परवशाः | एते अधर्मा इति जुगुप्समानः, काङ्क्षद् गुणान् यावतशरीरभेदः इति ब्रविमी ।।१३।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy