SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तस्मात् ममाप्रतिक्रान्तस्य, इदं एतादृशं फलम् । जान्नपि यद्धर्मं, कामभोगेषु मृर्छितो ।।२९।। ।। युग्मम् ।। नागो जहा पंकजलावसण्णो, दटुं थलं नाभिसमेइ तीरं | एवं वयं कामगुणेसु गिद्धा, न भिक्खूणो मग्गमणुब्बयामो ||३०|| नागो यथा पङ्कजलावसन्नो, दृष्ट्वा स्थलं नाभिसमेति तीरम् । एवं वयं कामगुणेषु गृद्धा, न भिक्षोर्मार्गमनुव्रजामः ।।३०।। अच्चेइ कालो तरंति 'राईओ, नयावि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ||३१|| अत्येति कालस्त्वरन्ते रात्रयो, न चापि भोगा पुरषाणां नित्याः । उपेत्य भोगाः पुरुषं त्यजन्ति, द्रुमं यथा क्षीणफलं वा पक्षिणः ||३१।। जइ तंसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं । धम्मट्ठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ||३२|| जसला, १३० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy