SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उपनीयते जीवितमप्रादं, वर्णं जरा हरति नरस्य राजन् । पाञ्चालराजा ! वचनं श्रृणु, मा कार्षीः कर्माणि महालयानि ।।२६।। . अहंपि जाणामि जहेह साहू, __जं मे तुमं साहसि वक्कमेअं । भोगा इमे संगकरा हवंति, जे दुच्चया अज्जो ! अम्हारिसेहि ||२७।। अहमपि जानामि यथेह साधो ! यन्मे त्वं साधयसि वचः एतत् । भोगा इमे सङ्गकरा भवन्ति, ये दुस्त्यजा आर्य ! अस्मादृशैः ।।२७ ।। हस्तिणपुरंमि चित्ता, दुठूणं नरवई महिड्ढिअ | कामभोगेसु गिद्धेणं, निआणमसुहं कडं ||२८|| तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं | जाणमाणेवि जं धम्म, कामभोगेसु मुच्छिओ ||२९।। || युग्मम् ।। हस्तिनापुरे चित्र ! दृष्ट्वा नरपतिं महर्द्धिकम् । कामभोगेषु गृद्धेन, निदानमशुभं कृतम् ।।२८।। १२९ जाणम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy