SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 60 जैनन्यायपञ्चाशती शक्त्या दूरस्थमपि ज्ञेयम्( पदार्थम्) आकर्षति बोधयतीति भावः।लोहोपलद्वारा लोहस्य आकर्षणं भवति। ज्ञानद्वारा तु वस्तुनो ज्ञानं भवति। अत्र लोहोपलम् उपमानं ज्ञानञ्च उपमेयम्। न चात्रोपमानोपमेययोः उभयवृत्तिः कश्चन साधारणधर्मः समुपलभ्यते।यथा-मुखं चन्द्रइवइत्यत्र आह्वादकत्वंसाधारणधर्म उभयवृत्तिरस्ति न चात्र तथा। अत्र तु लोहोत्पले लोहाकर्षणं ज्ञाने च पदार्थावबोधरूपो धर्मः। अस्यां विपरीत स्थितौ कथमत्रोपमानोपमेयभाव इति चेत्अत्र समाधीयतेयत् लोहोपलं लोहस्य आकर्षणं कृत्वा तं समीपमानयति ज्ञानशक्तिश्च ज्ञेयस्य ग्रहणं कृत्वा तत्र बुद्विविषयतामापादयति।अनेन प्रकारेण लोहस्य ज्ञेयपदार्थस्य च बुद्धेविषयीभवनमेवात्र सामान्यो धर्मः। अत एवात्र उपमानोपमेयभावः घटत एव। - अस्मिन् जडचेतनात्मके जगति शक्तेः शक्तिमतश्च प्रभावी नूनमङ्गीकरणीय एव। शक्तिमन्तरा किमपि कार्यं भवितुं नार्हति। दृश्यते तावत् सूर्यस्तपति, चन्द्रः शीतति, वायवो वान्ति, मेघा वर्षन्ति-एतादृश्यो यावत्यः क्रिया जायन्ते तत्र सर्वासु क्रियासु शक्तेः प्रभावो वर्तते एव। कस्यापि कार्यस्य संसिद्धौ महती आवश्यकता भवति ज्ञानशक्तेः। तत्र चायं क्रमःजानाति, इच्छति, यतते। पूर्वं ज्ञानम्, ततः इच्छा, ततो यत्नः। ज्ञानं विना इच्छा न भवति। न श्रूयते ज्ञानं विना कस्यापि वस्तुनः इच्छा, इच्छां विना च यत्नोऽपि। अनया रीत्या शक्यते वक्तुं यत् कार्यसंसिद्धौ शक्तिरेव प्रमुखा गरीयसी च। चुम्बक अपने में विद्यमान शक्ति के द्वारा दूरस्थ लोह को खींच लेता है, अपने समीप ले आता है वैसे ही ज्ञान भी स्वयं में स्थित शक्ति के द्वारा दूरस्थ ज्ञेय (पदार्थ) को भी खींच लेता है, जान लेता है। चुम्बक के द्वारा लोह का आकर्षण होता है। ज्ञान के द्वारा वस्तु का ज्ञान होता है। यहां चुम्बक उपमान है और ज्ञान उपमेय। यहां पर उपमान और उपमेय दोनों में रहने वाला कोई एक साधारण धर्म उपलब्ध नहीं होता। जिस प्रकार 'चन्द्रमा के समान मुख'-इस प्रयोग में उभयवृत्ति साधारण धर्म आह्लादकत्व उपलब्ध होता है वैसे ही यहां कोई धर्म नहीं है। यहां तो चुम्बक में लोहाकर्षण और ज्ञान में पदार्थ का अवबोध रूप धर्म है। इस विपरीत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004165
Book TitleJain Nyaya Panchashati
Original Sutra AuthorN/A
AuthorVishwanath Mishra, Rajendramuni
PublisherJain Vishva Bharati
Publication Year2012
Total Pages130
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy