SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दशाश्रुत छेदसूत्र अन्तर्गत् “कल्पसूत्रं (बारसासूत्र) (मूलम्) ........... मूलं- सूत्र.[९६] / गाथा.||-|| ......... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम् कल्प प्रत सूत्रांक/ गाथांक [९६] REGISTRIKESESAKA** महावीरे जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसी-31 दिवसेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राईदियाणं विइक्वंताणं उच्चट्ठाणगए। गहेसु पढमे चंदजोए सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सबसउणेसु पयाहिणाणुकूलंसि भूमिसप्पिसि मारुयंसि पवायंसि निप्फनमेइणीयंसि कालंसि पम्इयपक्कीलिएसु जणवएसु पुत्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया॥जं रयणिं च णं समणे भगवं महावीरे जाए, साणं । रयणी बहूहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उप्पिजलमाणभूआ कहकहगभूआ आवि हुत्था॥९६॥रयणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासंच सुवण्णवासं च वय १० लमाला (क० कि० ) देवुजोए एगालोए देवसन्निवाए उप्पिंजल० (क० कि०), दीप अनुक्रम मना ॥२५॥ ~55~
SR No.004148
Book TitleKALP Barsa SOOTRA
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages145
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy