SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [५८] / गाथा ||७|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्राक -Kk [५८ + गाथा ||१|| श्रतस्कन्धलक्षणानि त्रीणि पदानि निक्षिप्सानि, साम्प्रतं त्वध्ययनपदमवसरायातमपि न निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगदार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्स्यमानत्वाद्, अत्रापि भणने च अन्धगौरवापत्तेरिति ॥ ५८ ॥ इदानीमावश्यकस्य यद्याख्यातं तच (यच्च) व्याख्येयं तदुपदर्शयन्नाह आवस्सयस्स एसो पिंडत्थो वपिणओ समासेणं । एत्तो एक्ककं पुण अज्झयणं कित्तइस्सामि ॥१॥(७) तंजहा-सामाइअंचउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं। तत्थ पढमं अज्झयणं सामाइयं, तस्स णं इमे चत्तारि अणुओगदारा भ वंति, तंजहा-उवक्कमे १ निक्खेवे २ अणुगमे ३ नए ४ (सू ५९) व्याख्या-'आवश्यकस्य आवश्यकपदाभिधेयस्य शास्त्रस्य 'एषा पूर्वोक्ताकारः 'पिण्डाः समुदायार्थो 'वर्णितः' कथितः 'समासेन' संक्षेपेण, इदमन्त्र हृदयम्-आवश्यकश्रुतस्कन्ध इति शास्त्रनाम पूर्व|8 व्याख्यातं, तच सान्वर्थ, ततश्च यथा सान्वर्थादाचारादिनामत एव तबाच्यशास्त्रस्य चारित्राद्याचारोऽब्राभिधास्थत इत्यादिलक्षणः समुदायार्थः प्रतिपादितो भवति, एवमन्त्राप्यावश्यकश्रुतस्कन्ध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति,8 अत ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्तयिष्यामि' भणिष्यामीति गाथार्थः ॥१॥ तत्कीर्तनार्थमेवाऽऽह-तद्यथा दीप अनुक्रम [६८-६९] Jatician ~ 90 ~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy