SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ...... मूलं [१५०] / गाथा ||११९-१२२|| (४५) प्रत 2-6-2-58 सूत्रांक [१५०] CACROCOCCA गाथा: ||--|| भावः । एतावद्भिश्च सर्षपैरसंलप्या लोका: शलाकापल्यलक्षणा नियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुस्कृष्टं सन्ख्येयक, जघन्यं तु द्वी, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमज-| घन्योत्कृष्टम् , आगमे च यत्र कचिदविशेषितं सङ्ख्येयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम्, इदं चोत्कृष्टं सख्येयकमिस्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समतिक्रान्तस्यात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सख्येयकम् , अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्ट । निरूपयितुमाह एवामेव उक्कोसए संखेजए रूवे पक्खित्ते जहएणयं परित्तासंखेजयं भवइ, तेण परं अजहण्णमणुकोसयाई ठाणाई जाव उक्कोसयं परित्तासंखेज्जयं न पावइ । उक्कोसयं परित्तासंखेजयं केवइ होइ?, जहाणयं परित्तासंखेजयं जहणणयं परित्तासंखेजमेताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसं परित्तासंखेजयं होइ, अहवा जहन्नयं जुत्तासंखेज्जयं रुखूणं उक्कोसयं परित्तासंखेजयं होइ । जहन्नयं जुत्तासंखेजयं केवइअं होइ?, जहपणयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुषणो जहन्नयं जुत्तासंखेजयं होइ, अहवा उक्कोसए परित्तासंखेजए रूवं पक्खित्तं जहण्णय जुत्तासं दीप अनुक्रम [३११-३१७]] ककल मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: | अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~ 478~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy