SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९], मूलं [-]/ गाथा ||१-४|| नियुक्ति: [४०८] (४३) प्रत सूत्रांक HALASSISAACK ||१-४|| मिति गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्न निक्षेपस्वावसरः, स च सूत्रे सति भवति, अतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्8 सुग्गीवे मयरे रम्मे, काणणुज्जाणसोहिए। राया बलभहुत्ति, मिया तस्सग्गमाहिसी॥१॥ तेसिं पुत्से बलसिरी, मियापुत्तत्ति विस्सुए। अम्मापिऊहिं दइए, जुवराया दमीसरे ॥२॥ नंदणे सो उ पासाए, कीलए सह इस्थिहिं । देवो दोगुंदगो चेव, निचं मुइयमाणसो॥३॥ मणिरयणकुटिमतले, पासायालोअणे ठिओ। आलोएड नगरस्स, चउक्कतियचचरे ॥४॥ | 'सुग्रीवे' सुग्रीवनानि नगरे 'रम्ये रमणीये काननैः-बृहदक्षाश्रयैर्वनरुद्यानैः-आरामैः क्रीडावना शोभिते राजिते काननोद्यानशोभिते 'राजा' नृपो बलभद्र इति नामेति शेषः, 'मृगा' मृगानाम्नी 'तस्य' इति बलभद्रस्य काराज्ञः 'अग्गमहिसि'त्ति 'अग्रमहिषी' प्रधानपत्नी ।। 'तयोः' राज्ञोः पुत्रः 'बलश्री' पलश्रीनामा मातापितृविहित नाना लोके च मृगापुत्र इति 'विश्रुतः' विख्यातः, 'अम्मापिऊण ति अम्मा(म्बा)पित्रोः 'दयितः' बल्लभः 'युवराज' कृतयौवराज्याभिषेको दमिनः-उद्धतदमनशीलास्ते च राजानस्तेषामीश्वर:-प्रभुर्दमीश्वरः, यद्वा दमिनः-उपशमिनस्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ 'नन्दने लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तुः' वाक्यान्तरोपन्यासार्थः प्रासादे 'क्रीडति' विलसति 'सह' समं 'सीभिः' प्रमदाभिः, क इव ?-'देवः' *%%2-%E5%BACHAR दीप अनुक्रम [६१४-६१७] 9856 For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~900~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy