________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९], मूलं [-]/ गाथा ||५३...|| नियुक्ति: [४०५-४०७]
(४३)
मृगापुत्री
या०१९
प्रत सूत्रांक ||५३||
उत्तराध्य.
अथ एकोनविंशं मृगापुत्रीयमध्ययनम् । बृहद्वृत्तिः
व्याख्यातमष्टादशमध्ययनम् , अधुनैकोनविंशमारभ्यते, अस्स चायमभिसम्बन्धः-दहानन्तराध्ययने भोगड़ि॥४५०॥सार नमाज
त्याग उक्तः, तस्साच श्रामण्यमुपजायते, तचाप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यत इत्यनेन सम्बन्धेनादयातमिदमध्ययनम्, अस्य तु चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे मृगापुत्रीयमिति नामातो मृगायाः | पुत्रस्य च निक्षेपमाह नियुक्तिकृत्
निक्खेवो अमिआए चउक्कओ दुविहो० ॥ ४०५॥ जाण०॥ ४०६ ॥ मिअआउनामगोयं वेयंतो भावओ मिओ होइ । एमेव य पुत्तस्सवि चउक्कओ होइ निक्खेवो॥४०७॥ F गाथात्रयं प्राग्वत् , नवरं मृगाभिलापेन नेयम् ॥ नामनिरुक्तिमाह६ मिगदेवीपुत्ताओ बलसिरिनामा समुट्रियं जम्हा । तम्हा मिगपुत्तिजं अज्झयणं होइ नायव्वं ॥४०॥ | मृगा-नाना देवी-अग्रमहिषी तस्याः पुत्रः-सुतो मृगादेवीपुत्रस्तस्मादलश्रीनाम्नः 'समुत्थितं' समुत्पन्नं यस्मातस्मान्मृगापुत्रीयं-मृगापुत्रीयनामकं मृगाशब्देन मृगादेव्युक्तेरध्ययनमिदमिति शेषः, भवति 'ज्ञातव्यम्' अवबोद्धन्य
दीप अनुक्रम [६१३]
५०॥
4
For
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः
अथ अध्ययनं - १९ "मृगापुत्रीय" आरभ्यते
~899~