SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१४], मूलं [--] / गाथा ||४१-४८|| नियुक्ति: [३७३...] (४३) समराध्य.iwषाचमन सामानसमा -- उत्तराध्य बृहद्वृत्तिः प्रत * सूत्रांक ॥४१॥ ॥४१-४८|| यत्ति 'ममे' त्यात्मनिर्देशे उपलक्षणत्वात्तव च 'हस्तं' करम् , आर्य ! अद्य वा 'आगताः' प्राप्ताः, कोऽर्थः ?-खवशाः, इपुकारीय. आत्मनोजतां दर्शयितुमाह-वयं च सत्त'त्ति वयं पुनः 'सक्तानि' संबद्धानि अभिष्यनयन्तीत्यर्थः, अबहुत्वेप्यस्मदोर्द्वयोश्चेति (पा०-१-२-५९) बहुवचनं, 'कामेषु' अभिलपणीयशब्दादिपु, एवं विधेष्वपि चामीष्वभिष्वङ्ग इति | मध्ययनमोहविलसितमिति भावः, यद्वा 'इमे चेति चशब्दाद्वयं च स्पन्दामह इव स्पन्दामहे आयुषश्चञ्चलतया परलोकगमनाय, शेपं तथैव, यत एवमतो भविष्यामो यथेमे पुरोहितादयः, किमुक्तं भवति ?-यथाऽमीभिश्चञ्चलत्वमवलोक्यते परिसक्तास्तथा वयमपि त्यक्ष्याम इति । स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात्किमित्यमी त्यज्यन्ते इत्याह सहामिषेण-पिशितरूपेण वर्तत इति सामिपस्तं कुललमिह गृधं शकुनिकां वा 'दृष्ट्वा' अवलोक्य 'याध्यमानं' पीड्यघामानं पक्ष्यन्तरैरिति गम्यते, निरामिषम्-आमिपविरहितमन्यथाभूतं दृष्ट्वेति गम्यते, 'आमिपम्' अभिष्वङ्गहेतुं धन धान्यादि 'सर्व' निरवशेषम् 'उज्झित्वा' त्यक्त्वा 'विहरिस्सामो'त्ति विहरिष्याम्यप्रतिवद्धविहारितया चरिष्यामीत्यर्थः, 'निरामिपा' परित्यक्ताभिष्वङ्गहेतुः । उक्तानुवादेनोपदेष्टुमाह-गृद्धेणोपमा येषां ते गृद्धोपमास्तानुक्तन्यायेन, 'तुः' समुच्चये भिन्नक्रमश्च योक्ष्यते, ज्ञात्वा' अवबुध्य, णमिति प्राग्वत् ,कान् ?-प्रक्रमाद्विषयामिपवतो लोकान् ‘कामाश्च 31 विषयांश्च 'संसारवर्द्धनान्' संसारवृद्धिहेतून ज्ञात्वेति सम्बन्धः,अथवा कामयन्त इति कामा इति व्युत्पत्त्या कामयोगाद्वाऽत्यन्तरद्धिख्यापनार्थ कामा विषयिण एवोक्ता अतस्तान् गृद्धोपमान् संसारवर्द्धनांश्च ज्ञात्वा किमित्याह-'उरगो| दीप अनुक्रम [४८२-४८९] 255-56-9454-555 AIMEducatan intimalsina For PHOTOSPNandipontv मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~819~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy