________________
आगम
(४३)
प्रत
सूत्रांक
||४१
-४८||
दीप
अनुक्रम
[४८२
-४८९]
उत्तराध्य.
बृहद्वृत्ति:
॥४०९ ॥
in Education th
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४१-४८||
अध्ययनं [१४],
नागुव्व बंधणं छित्ता, अप्पणो वसहिं वए । इति एत्थं महारायं ।, उसुआरिति मे सुयं ॥ ४८ ॥ ''ति निषेधे, 'अह'मित्यात्मनिर्देशे 'रमे' इति रतिमवाप्नोमि 'पक्खिणि पंजरे वत्ति वाशब्द औपम्ये भिन्नकमश्च ततः 'पक्षिणीव' शकुनिकेय सारिकादिः 'पअरे' प्रतीत एव, किमुक्तं भवति ? - यथाऽसौ दुःखोत्पादिनि पञ्जरे । न रतिं प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपअरे न रमे, अतरिछन्नसन्ताना प्रक्रमाद् विनाशित लेहसन्ततिः सती, छिन्नशब्दस्य सूत्रे परनिपातः प्राग्वत्, 'चरिष्यामि' अनुष्ठास्यामि 'मौन' मुनिभावम्, अविद्यमानं किञ्चनं द्रव्यतो हिरण्यादि भावतः कपायादिरूपमस्या इत्यकिञ्चना, अत एव ऋजु मायाविरहितं कृतम् - अनुष्ठितमस्या इति ऋजुकृता, कथं चैवंभूतेत्याह- निष्क्रान्ता आमिषाद् - गृद्धिहेतोरभिलपितविपयादेः निर्गतं वा आमिउपमस्या इति निरामिषा, 'परिग्गहारंभणियत्तदोस'ति, प्राकृतत्वात् पूर्वापरनिपातोऽतन्त्रमिति, परिग्रहारम्भयोदपा:- अभिष्वङ्गनिस्तृशतादयस्तेभ्यो निवृत्ता- उपरता परिग्रहारम्भदोषनिवृत्ता यद्वा परिग्रहारम्भनिवृत्ता अत एव चादोपा - विकृतिविरहिता, अनयोर्विशेषणसमासः । अपरं च 'दवाग्निना' दावानलेन यथा 'अरण्ये' बने 'दामानेषु' भस्मसात्क्रियमाणेषु 'जन्तुषु' प्राणिषु 'अन्ये' अपरे 'सत्त्वाः' प्राणिनोऽविवेकिनः 'प्रमोदन्ते' प्रकर्षेण हृष्यन्ति, किमित्येवंविधास्ते इत्याह-- रागद्वेपयोर्वशः- आयत्तता रागद्वेपवशस्तं गताः - प्राप्ताः । ' एवमेव ' ति विन्दोरलाक्षणिकत्वादेवमेव वयं 'मूढ'त्ति 'मूढानि' मोहवशगानि 'कामभोगेषु' उक्तरूपेषु 'मुच्छियति मूर्छितानि गृद्धानि
For Parent
निर्युक्तिः [३७३...]
~817~
इपुकारीयमध्ययनं.
६.४
॥ ४०९ ॥
ancibrary a
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः