SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-1 / गाथा ||१६|| नियुक्ति : [३७३...] (४३) प्रत सूत्रांक प्रमत्तो वा 'धन' वित्तं 'एसमाणे'त्ति 'एषयन्' विविधोपायेगवेषयमाणः 'पप्पोत्ति' प्राप्नोति 'मृत्यु' प्राणत्याग, कोऽसौ ?-पुरुषः 'जरांच' वयोहानिलक्षणाम् । किञ्च-इदं च मेऽस्ति रजतरूप्यादि इदं च नास्ति पनरागादि, इदं च में मम 'कृत्यं कर्तव्यं गृहप्राकारादि, इदमकृत्यमारब्धमपि वणिज्यादि न कर्तुमुचितं 'त'मिति पुरुष४ मेयमेव-वृथैव 'लालप्यमानम्' अत्यर्थ व्यक्तवाचा बदन्तं हरन्ति-अपनयन्त्यायुरिति हराः-दिनरजन्यादयो व्याधिविशेषा वा 'हरन्ति' जन्मान्तरं नयन्ति, उपसंहर्तुमाह-'इती'त्यस्माद्धेतोः 'कथं' केन प्रकारेण 'प्रमादः' अनुद्यमः प्रक्रमाद्धर्मे कर्तुमुचित इति शेषः, इति सूत्रपदार्थः ॥ सम्प्रति तो धनादिभिर्लोभयितुं पुरोहितः प्राह घणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो, तं सब्व साहीणमिहेव तुझं ॥१६॥ 'धनं' द्रव्यं 'प्रभूतं' प्रचुर 'सह स्त्रीभिः' समं नारीभिः 'स्वजनाः पितृपितृव्यादयः, तथा 'कामगुणाः' शब्दादयः 'पगामत्ति 'प्रकामाः' अतिशायिनः 'तपः' कष्टानुष्ठानं कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य धनादेः दा'लोकः' जनस्तत् 'सम्' अशेषं 'स्वाधीनम्' आत्मायत्तम् 'इहैव' अस्मिन्नेव गृहे 'तुझंति सूत्रत्वाधुवयोः, यद्यपि च तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः ॥ तावाहतुः ||१६|| दीप अनुक्रम [४५७] ForParaTREPwamontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~800~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy