SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१४], मूलं [-] / गाथा ||१०-१५|| नियुक्ति: [३७३...] (४३) प्रत सूत्रांक SSC- उत्तराध्य. रिभिरपि-“यदि पुत्राद्भवेत्वों , दानधर्मो न विद्यते । मुषितस्तत्र लोकोऽयं, दानधर्मों निरर्थकः ॥१॥ बहुपुत्रा दुली इषुकारीयदि गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथम खर्गः,पश्चाल्लोको गमिष्यति ॥२॥" यतश्चैवं ततः को नाम ? न कश्चित्सम्भा मध्ययनं. हात्तव्यते यस्ते-तवानुमन्येत-शोभनमिदमित्यनुजानीयात्सविवेक इति गम्यते, 'एतद् अनन्तरमुक्तं वेदाध्ययनादित्रित॥४०॥ यमिति, भुक्त्वा भोगानिति च चतुर्थोपदेशप्रतिवचनमाह-क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिषु दुःखं शारीरं मानसं च येभ्यस्ते तथाविधाः, कदाचित्खल्पकालमपि सुखमतिशायि स्याद् दुःखं त्वन्यथेति खल्पकालमपि तद्वहुकालभाविनोऽपि दुःखस्योपहन्तृ स्यादत आह-प्रकामम्-अतिशयेन दुःखं येभ्यस्ते तथा, 'अनिकामसौख्याः |अप्रकृष्टसुखाः, ईदृशा अप्यायती शुभफलाः स्युरत आह-संसारान्मोक्षो-विश्लेषः संसारमोक्षो निवृत्तिरित्यर्थस्तस्य विपक्षभूताः-तत्प्रतिबन्धकतयाऽत्यन्तप्रतिकूलाः, किमित्येवंविधास्ते इत्याह-खनिरिख खनिः-आकरः 'अनर्थानाम्। इहपरलोकदुःखावाप्तिरूपाणां, तुशब्दोऽवधारणे भिन्नक्रमश्च ततः खनिरेव, के एवंविधाः ?-'कामभोगाः' उक्तरूपाः, अनर्थखनित्यमेव स्पष्टयितुमाह-परिव्रजन' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छः सन् ॥४०॥ 'अहो य राओ'त्ति आर्षत्वाचस्य च भिन्नक्रमादहि रात्रौ च अहर्निशमितियावत् 'परितप्यमानः' तदवाप्त्यै समन्ता-18 चिन्ताग्मिना दबमानः, अन्ये-सुहत्वजनादयः, अथवाऽनं-भोजनं तदर्थं प्रमत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्तः अन्न दीप अनुक्रम [४५१-४५६] CASNACSC JAIMEducatantnasana wrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~799~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy