SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१० -१५|| दीप अनुक्रम [ ४५१ -४५६] उत्तराध्य. बृहद्वृत्तिः ॥३९९ ॥ Jdoration “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१० -१५|| अध्ययनं [१४], खमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसुक्खा । संसारमुक्are विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ परिव्ययंते अनियतकामे, अहो अ राओ परितप्यमाणे । अन्नप्पमत्ते घणमेमाणे, पप्पुत्ति मधुं पुरिसो जरं च ॥ १४ ॥ इमं च मे अत्थि इमं च नत्थि, इमं च मे किच इमं अकिथं । तं एवमेवं लालप्यमाणं, हरा हरंतित्ति कह पाओ ? ।। १५ ।। निर्युक्तिः [३७३...] सुतवियोगसम्भावनाजनितं मनोदुःखमिह शोकः स चाग्निरिव शोकाभिस्तेन, आत्मनो गुणा आत्मगुणाः-कर्मक्षयोपशमादिसमुद्भूताः सम्यग्दर्शनादयस्त इन्धनमिवेन्धनं दाखतया यस्य स तथा तेन, अनादिकालसहचरितत्वेन रागादयो वाऽऽत्मगुणास्त इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहो मूढताऽज्ञानमितियावत् सोऽनिल इव मोहानिलस्तस्मादधिकं महानगरदाहादिभ्योऽप्यर्गलं प्रज्वलनं - प्रकर्षेण दीपनमस्येति अधिकप्रज्वलनः, यद्वा प्रज्वलनेनाधिक इतराइयपेक्षया यस्तेन, पूर्वत्र प्राकृतत्वादधिकशब्दस्य परनिपातः, तथा समिति - समन्तात् तप्त इव तसः अनिर्वृतत्वेन भावः - अन्तःकरणमस्येति संतप्तभावस्तम्, अत एव च 'परितप्यमानं समन्ताद्दह्यमानम्, अर्थात् शरीरे दाहस्यापि शोकावेशत उत्पत्तेः, लोलुप्यमानं तद्वियोगशङ्काशोत्पन्न दुःखपरशुभिरतिशयेन हृदि छिद्य For Paren ~ 797 ~ इषुकारीय मध्ययनं १४ ॥ ३९९॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy