________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४],
मूलं [-] / गाथा ||१०-१५|| नियुक्ति: [३७३...]
(४३)
प्रत
सूत्रांक
दीन् , पाठान्तरे च-पुत्रान् परिष्ठाप्य' खामित्वेन निवेश्य गृहे 'जाय'त्ति हे जाती-पुत्रौ !, तथा 'भुक्त्वा' भुक्त्वा 'ण' इति वाक्यालङ्कारे 'भोगान्' शब्दादीन् सह 'स्त्रीभिः' नारीभिस्ततोऽरण्ये भवी आरण्यो, 'अरण्याण्णो वक्तव्यः' (अरण्याण्णः । वार्तिकं) इति णप्रत्ययः, आरण्यावेव आरण्यको-आरण्यकत्रतधारिणौ 'होहति भवतंसम्पद्येथां युवा 'मुनी' तपखिनौ 'प्रशस्तो' श्लाघ्यो, इत्थमेव ब्रह्मचर्याद्याश्रमव्यवस्थानात्, उक्तं हि-"ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे"ति, इह च 'अधीत्य वेदानित्यनेन ब्रह्मचार्याश्रम उक्तः परिवेष्येत्यादिना च गृहस्थाश्रमः आरण्यकाचित्यनेन च वानप्रस्थाश्रमः मुनिग्रहणेन च यत्याश्रम इति सूत्रद्वयार्थः ॥ इत्थं तेनोके कुमारको यदकार्टी तदाह
सोअरिंगणा आयगुणिधणेणं, मोहानिला पजलणाहिएण। संतत्तभावं परितप्पमाणं, लोलुप्पमाणं बहुहा बहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणत, निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वकं ॥११॥ वेआ अधीआ न भवति ताणं, भुत्ता दिया निति तमं तमेणं । जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एवं ॥१२॥
दीप अनुक्रम [४५१-४५६]
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 796~