SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-] / गाथा ||३४|| नियुक्ति : [३२७...] (४३) प्रत सूत्रांक ||३५|| अथवा अर्चयामस्ते इति सुव्यत्त्ययात्त्वाम् , अनेन खतस्तस्य पूज्यत्वमुक्त, उत्तरेण तु तत्खामित्वमपि पूज्यताहेतुरिति, तथा भुलेतो गृहीत्वेति गम्यते 'शालिमन्ति शालिमयं, कोऽर्थः-शालिनिष्पन्नं 'कूरम्' ओदनं नानाव्यजनैः-अनेकप्रकारर्दध्यादिभिः संयुतं-सम्मिश्रं नानाव्यञ्जनसंयुतं, न त्वेकमेवेति सूत्रार्थः ॥ अन्यच इमं च मे अस्थि पभूयमन्नं, तं भुंजसू अम्ह अणुग्गहहा। बादति पडिच्छइ भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥ ३५॥ है 'इदं च प्रत्यक्षत एव परिदृश्यमानं 'मे'ममास्ति-विद्यते 'प्रभूतं'प्रचुरमन्नं-मण्डकखण्डखाद्यादि समस्तमपि भोजनं, यत्प्राक् पृथगोदनग्रहणं तत्तस्य सन्निप्रधानत्वख्यापनार्थ, तद्भवास्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति हेतोः, एवं च तेनोक्त मुनिराह-'बाढम्' एवं कुर्म इतीत्येवं त्रुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृह्णाति, दूभक्तपानमुक्तरूपं, 'मासस्स उति मासादेव, यद्वा अन्त इत्यध्याहियते, ततश्च मासस्यैवान्ते यत्पार्यते-पर्यन्तः क्रियते * गृहीतनियमस्यानेनेति पारणं तदेव पारणकं, भोजनमित्युक्तं भवति, तस्मिन्-तनिमित्तं, 'निमित्तात्कर्मसंयोगे सप्तमीति' (पा०२-३-३६ वार्तिकम् ) सप्तमी, माहात्म्येति प्राग्वत् इति सूत्रार्थः । तदा च तत्र यदभूत्तदाह तहियं गंधोदयपुष्फवासं, दिव्या तहिं वसुहारा य बुट्टा। पहया दुंदुहीओ सुरेहिं, आगासे अहोदाणं च धुई ॥ ३६ ॥ FARISMARRIGAN दीप अनुक्रम [३९४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 736~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy