________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||३|| नियुक्ति: [३२७...]
(४३)
हरिकेशीयमध्यय. नम्. १२
प्रत सूत्रांक ||३३||
उत्तराध्य.
अत्थं च धम्मं च विषाणमाणा, तुम्भे नवि कुप्पह भूइपन्ना ।
तुम्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥३३॥ बृहद्वृत्तिः
अर्यत इत्यों-ज्ञेयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्मविभागो रागद्वेषविपाको वा परिगृह्यते, यद्वा ॥३६॥ अर्थः-अभिधेयः स चार्थाच्छाखाणामेव तं, चशब्दस्तद्गतानेकभेदसंसूचकः, धर्म:-सदाचारो दशविधो वा यतिध-
जम्मस्तं च 'वियाणमाणे'त्ति विशेषेण विविधं या जानन्तः-आगच्छन्तो यूयं 'नापि नैव कुप्यथ-क्रोधं कुरुध्वं, विभूतिप्रज्ञा इति, भूतिमङ्गलं वृद्धी रक्षा चेति वृद्धाः, प्रज्ञायतेऽनया घस्तुतत्त्वमिति प्रज्ञा, ततश्च भूतिः-मङ्गलं सर्व
मङ्गलोत्तमत्वेन वृद्धिर्वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरस्पेति भूतिप्रज्ञः, अतश्च 'तुम्भ तुति
तुशब्दस्येवकारार्थत्वात् युष्माकमेव पादौ-चरणी शरणमुपेमः-उपगच्छामः समागताः-मिलिताः, केन सह ?-सर्वेपूजनेन, वयमिति सूत्रार्थः ॥ किंच__ अचेमु ते महाभागा, न ते किंचन नाचिमो। भुंजाहि सालिमं करं, नाणार्वजणसंजुयं ॥ ३४ ॥
'अर्चयामः' पूजयामते-तव सम्बन्धि सर्वमपीति गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च, महाभाग ! अतिशयाचिन्त्यशक्तियुक्तत्वेनेति, नैव ते तब किञ्चिदिति चरणरेवादिकमपि नार्चयामो-न पूजयामो, अपि तु सर्वमर्चयामः, अस्य च पूर्वणव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीतिकृत्वा,
दीप अनुक्रम [३९२]
kekoADCCCCX
AIMEducatan intimational
For
Free
wrancibraram
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 735~