SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||20|| दीप अनुक्रम [२१८] Jan Educatio “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१०|| निर्युक्ति: [२५९...] अध्ययनं [८], ति आपत्यात् मनसा वचसा कायेन, चशब्दः शेषभङ्गोपलक्षकः, ततक्ष - यथा मनसा वचसा कायेन च दण्डं नारभते तथा नाऽऽरम्भयेत् न चारभमाणानप्यन्याननुमन्येत 'एवः' अवधारणे भिन्नक्रमश्थ, अत एव नो इत्यस्यानन्तरं योजितः, पठ्यते च - 'जगणिस्तियांण भूयाणं, तसाणं थावराण य णो तेसिमारभे दंडं' ति गतार्थमेव, अपरे तु 'जगणिस्सिएडी'त्यादि तृतीयान्ततयैवाधीयते, तत्र च जगन्निश्रितैर्भूतैखसैः स्थावरैश्च हन्यमानोऽपीति शेषः, नैव तेप्यारभेत दण्डम्, उज्जयनीश्रावकपुत्रवत्, अत्र च सम्प्रदायः- उजेगीए साबगडतो चोरेहिं हरिउं मालव के सूयगारस्त हत्थे विकीतो, लायगे मारयसु, ण मारयामीति हत्थीपादत्तासवसीसारकखणं करणं चेति । स एवं प्राणत्यागेऽपि सत्त्वानपरोवी, एवमन्त्रैरपि यतितव्यमिति सूत्रार्थः ॥ उक्ता मूलगुणाः, सम्प्रत्युत्तरगुणा वाच्याः, तेष्वप्येपणासमितिः प्रधानेति तामाह सुडेसणा उ णच्चा णं तत्थ ठवेज भिक्खू अध्याणं । जाताए घासमेसिजा रसगिद्धे न सिया भिखाए ११ व्याख्या - शुद्धाः शुद्धिमत्यो दोषरहिता इत्यर्थः, ताश्च ता एवणाश्च- उद्गमैवणाद्याः शुद्धेषणाः, एषणाः सप्त संस्पृटायाः, तद्यथा - 'संसद्धमसंसट्टा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झिषधम्माय सत्तमिय ॥ १ ॥ ति १] उज्जयिन्यां श्रावतञ्चरेत्वा मालव के सूपकाराणां हस्ते विक्रीतः, पारापतान् नारय, न मारयामीति हस्तिपादत्रासनं शीर्पारक्षणं करणं च २ संसृष्टाऽसंसृष्टोद्धृता तथाऽललेपा चैव अगृहीता प्रगृहीतोज्झितवर्मा च सप्तमिका ॥ १ ॥ For Paren ancibrary s मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~ 586~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy