SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [-]/ गाथा ||१|| नियुक्ति: [२५९...] (४३) प्रत सूत्रांक ||९|| उत्तराध्य. व्याख्या-पाणे य णातिवाएजत्ति चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान्-इन्द्रियपञ्चकादीन् नातिपात- कापिली येत् , यस्त्विति गम्यते, चशब्दात् कारणानुमत्योरपि निषेधः, मृषावादादिनिवृत्युपलक्षणं चैतत् , किमिति प्राणा-3 बृहद्वृत्तिः याध्य.८ नातिपातयेदित्याह-'से'त्ति यः प्राणानातिपातयिता स 'समितः' समितिमान् इति 'उच्यते' अभिधीयते, कीदृशः| ॥२९॥ सन् ? इत्याह-'त्रायी' इत्यवश्यं प्राणित्राता, समितत्वेऽपि को गुणः १, उच्यते-'ततः' इति तस्मात् समितात् हा से' इत्यथ 'पापकम् ' अशुभं 'कर्म' ज्ञानावरणादि नियाति' निर्गच्छति, पठन्ति च-णिग्णाईत्ति अत्र देशीपदादत्वादधोगच्छति, किमिव ?-उदकमिय, कुतः ?-'स्थ लाद' अत्युन्नतप्रदेशात् , अनेन च पूर्ववद्धस्य कर्मणोऽभाव उक्तः, न लिप्यते त्रायीति च बद्धमानस्येति न पौनरुक्त्यं, पापग्रहणं चास्यावश्यंतयाऽभावस्यापकं, पुण्यस्य हि संहननादिदोषान्मुक्त्यनवाप्तेर्देवाद्युत्पत्ती सम्भयोऽपि स्यात् , अन्यथा हि पुण्यस्यापि वर्णनिगडप्रायतया विनिर्गम एव विनिर्मुक्तिरिति सूत्रार्थः ॥ यदुक्तं-'प्राणान्नातिपातयेदिति तदेव स्पष्टयितुमाह जगनिस्सिएहिं भूपहिं तसनामेहिं धावरेहिं च । नो तेसिमारभे दंड मणसावयसाकायसा चेव ॥१०॥ व्याख्या-जगत्-लोकस्तस्मिन् निश्रितानि-आश्रितानि जगनिश्रितानि तेषु भूतेषु' जन्तुषु 'तसनामेसुत्ति R॥२९६ सनामकम्मादयवत्सु द्वीन्द्रियादिषु 'स्थावरेषु' तन्नामकर्मोदयवर्तिपु पृथिव्यादिषु, चः समुच्चये, 'नो' नैव तेर्सि' ति तेषु रक्षणीयत्वेन प्रतीतेषु 'आरभेत कुर्यात् दण्डनं दण्डः स चेहातिपातात्मकस्तं, 'मणसावयसाकायसा चेव' SA-ORKER.* दीप अनुक्रम [२१७] JAIMEducatan intimations For PF ciancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~585~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy