SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [२०९] “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१|| निर्युक्तिः [२५३-२५९] अध्ययनं [८], णीभूतो नाओ जहा समणगोत्ति, अम्हं परिभविडं आगच्छति, रोसेण व गहितो सेणावइसमीवं णीतो, तेण भण्णति -मुयह एयंति, ते भणति खेलामो एतेणंति, तेहिं भण्णति-नचसु समणगोत्ति, सो भणइ-वायंतगो णत्थि, ताहे तावि पंचवि चोरस्याणि ताले कुट्टेति सोऽवि गायति ध्रुवगं, "अधुवे असासयंमी, संसारंमि दुक्खपउराए । किं णाम तं होज कम्मयं ? जेणाहं दुग्गई ण गच्छेजा ॥ १ ॥ एवं सवत्थ सिलोगन्तरे धुवगं गायति 'अधुवेत्यादि,' तत्थ केइ पढमसिलोगे संबुद्धा, केइ बीए, एवं जाव पंचवि सया संबुद्धा पचतियत्ति । इत्यभिहितः सम्प्रदायोऽवसितश्च नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं तचेदम् Jain Education Intimation अधुवे असासयंमि संसारंमि दुक्खपउराए । किं नाम होज तं कम्मर्थः जेणाहं दुग्गइं न गच्छेजा ॥ १ ॥ व्याख्या -- स हि भगवान् कपिलनामा खयंबुद्धवीरसङ्घातसम्बोधनायेमं ध्रुवकं सङ्गीतवान्, ध्रुबकलक्षणं चेदम्१० भीभूतः, ज्ञातो यथा अमणक इति, अस्मान् पराभवितुमागच्छति, रोपेण च गृहीतः सेनापतिसमीपं नीतः तेन भण्यते - मुचैनमिति, ते भगन्ति क्रीडाम एतेनेति, तैर्भण्यते नृत्य श्रमणकेति, स भणति-वादको नाति, तदा तान्यपि पञ्चापि चौरशतानि तालाम् कुट्टय न्ति, सोऽपि गायति ध्रुवकम् - अधुवे अशाश्वते संसारे प्रचुरदुःखे । किं नाम तद्भवेत्कर्म १ येनाहं दुर्गतिं न गच्छेयम् ॥१॥ एवं सर्वत्र लोकाअन्तरे भुवकं गायति अधुषेत्यादि, तत्र केचित् प्रथमलोके संबुद्धाः केचिद्वितीये, एवं यावत्पश्वापि शतानि संबुद्धानि प्रब्रजिताः इति । For Parent मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~576~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy