SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [-1 / गाथा ||३०...|| नियुक्ति : [२५३-२५९] (४३) R प्रत सूत्रांक ECHAR ||३०|| उत्तराध्य. गणियाए चिंतेउमारद्धो-कि दोहिं मासेहिं साडिगाभरणे पडिवासिगा जाणवाहणाउजाणोवभोगा मम वयस्साणं निकापिली पवागयाण घरंभज्जाचउट्ठयं जंचण्णं उयउजं?, एवं जाव कोडीएविण ठाएति।चिंतंतो सुहज्झवसाणो संवेगमावण्णो वृहद्वृत्तिः याध्य.८ जाई सरिऊण सयंबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भण्णति॥२८ ॥ किं चिंतियं ?, सो भणति-जहा लाभो तहा लोभो' कण्ठ्यः, राया भणति-कोडिपि देमि अजोति भणति राया पहमुहवण्णो । सोऽवि चइऊण कोडिं जातो समणो समियपायो॥१॥ छम्मासा छउमत्थो आसि । इत्तो य रायगिहस्स नयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा इकडदासा णाम पंच चोरसया अच्छंति, णाणेण जाणियं-जहा ते संखुझिस्संति, ततो पट्टितो संपत्तो य तं पएसं, सोहिएण (साहिएण)य दिट्ठो कोवि एतित्ति आस १. कवनिकायां चिन्तयितुमारब्धः-किं द्वाभ्यां मासाभ्यां शाटिकाभरणे प्रतिवेशिका यानवाहनातोयानामुपभोगा (नानि उद्यानोपभोगाः) मम वयस्याना पर्वागतानां गृहं भार्योपकरणं यच्चान्यत् उपयोग्यम् , एवं यावत् कोट्याऽपि न तिष्ठति । चिन्तयन् शुभाध्यवसानः | संवेगमापनो जाति स्मृत्वा स्वयंबद्धोलो स्वयमेव कृत्वा देवतादत्तगृहीताचारभाण्डक आगतो राजसकाश, राज्ञा भण्यते-किं चिन्तितम् ।। *स भणति-यथा लाभतथा लोभः (लाभाहोभः प्रवर्धते । द्विमासकनकेनार्थः कोट्यान निवर्त्तते ॥ १॥)। राजा भणति-कोटीमपि ॥२८८|| Xददामि आये इति भणति राजा प्रमुखवर्णः । सोऽपि त्यक्त्वा कोटी जातः अमणः शमितपापः ॥१॥ पण्मासान छन्ग्रस जाता। इतश्च राजगृहस्व नगरस्य अन्तरा ( अवकाशे) अष्टादशयोजनायामटव्यां बलभद्रप्रमुखा इकडदासा नाम पञ्च चौरशतानि तिष्ठन्ति, ज्ञानेन हात-यथा ते संभोत्स्यन्ते, ततः प्रस्थितः संप्राप्तश्च तं प्रदेश, शोधितेन (शोधकेन ) च दृष्टः कोऽप्येतीत्यासका दीप अनुक्रम [२०८] म ASHREDiatomindinsational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 575~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy