SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [--] / गाथा ||२२|| _ नियुक्ति: [२४९...] (४३) प्रत सूत्रांक ||२२|| उत्तराध्य. व्याख्या-एवम्' अमुना न्यायेन लाभान्वितं 'अदीणवन्ति दीवतो दीनवन्तं न तथाऽदीनवन्तम्-अदीनं, औरधी * दैन्यरहितमित्यर्थः 'भिक्षु' यतिम् 'अगारिणं' च गृहस्थं 'विज्ञाय' विशेषेण तथाविधशिक्षावशादेवमनुजगामित्वबृहदृत्तिः लक्षणेन 'ज्ञात्वा' अवगम्य, यतमान इति शेषः, 'कथम् ? केन प्रकारेण ?, न कथञ्चिदित्यर्थः, 'नुः' वितर्के, 'जिचं' ॥२८२॥ जाति सूत्रत्वात् जीयेत-हार्यंत विवेकी, तत्प्रतिकूलैः कपायोदयादिभिरिति गम्यते, 'ईदृक्षम्' अन्तरोक्तं देवगत्यात्मकं || लाभं जिचमाणो'त्ति वाशब्दस्य गम्यमानत्वाजीयमानो या-हार्यमाणः, तैरेव कषायादिभिः 'न संविदे'त्ति सूत्रत्वान्न । संवित्ते-न जानीते यथाऽहमेभिर्जीये इति, कथं न्वितीहापि योज्यते, ततोऽयमर्थः-कथं नु न संवित्ते, संवित्त एव, जानीत एव ज्ञपरिज्ञया, प्रत्याख्यानपरिजया च तन्निरोधं प्रति प्रवर्तत एव, इत्येवं च वदन् काकोपदिशति-यत एवं ततो यूयमप्येवं जानाना यथा न देवगतिलक्षणं लाभं जीयेध्वं कपायादिभिस्तथा यतध्वं, कथञ्चिजीयमानाश्च सम्यम् । |विज्ञाय तत्प्रतीकारायैव प्रवर्तध्यमिति, यद्वा-एवमदीनवन्तं भिक्षुमगारिणं च विज्ञाय यतमानो 'जिय'ति जीयते हार्यते अतिरौटैरिन्द्रियादिभिः आत्मा तदिति ज्ञेयं, तच्चेह प्रक्रमान्मनुष्यदेवगतिलक्षणम्, 'एलिक्खं ति सुब्व्यत्ययादादीदृक्षोऽभिहितार्थाभिज्ञः कथं नु जीयमानो न संवित्ते?, अपितु संवित्त एव. संविदानश्च यथा न जीयेत तथा||॥२८॥ यतेतेत्यभिप्रायः । अथवा-एवमदीनयन्तं भिक्षमगारिणं च लब्धलाभ विज्ञाय यतमानः कथं नु'जिचं'ति आपत्वाजी-1 यते-हार्यते, विषयादिभिरिति गम्यते, ईधं देवगतिलक्षणं लाभमिति शेषः, अयमाशयो-यदि लभमाना न विज्ञाताः दीप अनुक्रम [२००] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 563~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy