SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [-1 / गाथा ||२१|| नियुक्ति: [२४९...] (४३) - प्रत सूत्रांक Ke- ||२१|| जेसिं तु विउला सिक्खा, मूलियते अतिच्छिया । सीलवंता सविसेसा, अद्दीणा जंति देवयं ॥ २१॥ व्याख्या-येषां तु' येषां पुनः 'विपुला' निःशङ्कितत्वादिसम्यक्त्वाचाराणुव्रतमहात्रतादिविषयत्वेन विस्तीर्णा | 'शिक्षा' ग्रहणासेवनात्मिका, अस्तीति गम्यते, मूले भवं मौलिक-मूलधनमिव मानुषत्वं, त एवंविधाः, विउट्टियत्ति अतिट्टियत्ति अतिच्छियत्ति पाठनयेऽपि अतिक्रान्ताः-उल्लखितवन्त इत्यर्थः, यद्वाऽतिक्रम्य-उल्लङय, कीरशाः सन्तः-शीलं-सदाचारः अविरतसम्यग्दृशां विरतिमतां तु देशसर्वविरमणात्मकं चारित्रं तद्विद्यते येषां ते शील६वन्तः, तथा सह विशेषण-उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्तन्त इति सविशेषाः, अत एव 'अदीनाः कथं वयममुदत्र भविष्याम इति वैक्लव्यरहिताः परिषहोपसर्गादिसम्भवे वा न दैन्यभाज इत्यदीनाः 'यान्ति' प्राप्नुवन्ति, देवभावो देवता सैव दैवतं । ननु तत्त्वतो मुक्तिगतिरेव लाभः, तकिमिह तत्परिहारतो देवगतिरुक्तेति ?, उच्यते, सूत्रस्य त्रिकालविषयत्वात् , मुक्तेश्चेदानी विशिष्टसंहननाभावतोऽभावाद्देवगतेश्च "छेवढेण उ गम्मइ चत्तारि उ जाव आदिमा कप्पा" इति वचनाच्छेदपरिवर्तिसंहननिनामिदानींतनानामपि सम्भवादेवमुक्तमिति सूत्रार्थः ॥ प्रस्तुतमेवार्थ निगमयन्नुपदेशमाह| एवं अदीणवं भिक्खु, अगारिंच विजाणिया । कहन्नु जिञ्चमेलिक्खं, जिच्चमाणो न संविदे ॥ २२ ॥ १ सेवाःन तु गम्यते चत्वारो यावदादिमाः कल्पाः 7- दीप अनुक्रम [१९९] LAXXREAK JAINEducatan intamatiane For ParaTREPWAuOnly मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~562~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy