SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [१६०] उत्तराध्य. बृहद्वृत्तिः ॥२६०॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ३२...|| निर्युक्ति: [२३९] अध्ययनं [६], तदप्याद्यानां भावपरावृत्तिमपेक्ष्य 'आगांरभावमायाए वा से सिया परिभागमायाए वा से सिया' इत्याद्यागमप्रामाण्यादविरुद्धमेव इत्यलं प्रसङ्गेनेति ॥ सम्प्रति निर्युक्तिरनुत्रियते, तत्र च 'भावे निर्ग्रन्थः खलुः पञ्चविधो भवति । | ज्ञातव्यः' इत्यनेन वाह्याभ्यन्तरहेतुका निर्ग्रन्थभेदा उक्ताः, साम्प्रतं त्वान्तरसंयमस्थान निबन्धनांस्तद्भेदानाह - उक्कोसो उ नियंठो जहन्नओ चेव होइ णायवो । अजहन्नमणुकोसा हुंति णियंठा असंखिजा ॥ २३९ ॥ व्याख्या - उत्कृष्यत इत्युत्कर्षः स एवोत्कर्षकः कोऽर्थः १ - उत्कृष्टो निर्मन्थो, जघन्यकश्चैव भवति ज्ञातव्यः, तथा 'अजहण्णमणुकोस'त्ति अजघन्या अनुत्कृष्टा भवन्ति निर्ग्रन्थाः असङ्ख्येयाः, संयमस्थानापेक्षया च निर्मन्थानां जघन्यत्वमुत्कृष्टत्वमजघन्यानुत्कृष्टत्वं वा ज्ञेयं, तथा च वृद्धाः - जी उकोसएस संजमट्ठाणेसु वद्धति सो उक्कोसगणियंटो भण्णति, एवं जहण्णओ जहण्णएस, सेसो अजहन्नमणुकोस'त्ति गाथार्थः । इह च निर्गतो ग्रन्थान्निर्ब्रन्थ इति ग्रन्थमेव भेदाभिधानद्वारेणाह Jain Education intimational दुविहो य होइ गंथो बज्झो अभितरो य नायवो। अंतो य चउदसविहो दसहा पुण बाहिरो गंथो २४० व्याख्या- 'द्विविधश्व' द्विभेदो भवति ग्रश्यते बध्यते कषायवशगेनात्मनेति ग्रन्थः, अथवा प्रध्नाति -बभात्या१ आकारभावमादाय (मात्रा) वा सा ( तस्याः ) स्यात् प्रतिभागमादाय (मात्रया) वा सा स्यात् । २ य उत्कृष्टेषु संयमस्थानेषु वर्त्तते स उत्कृष्टकनिर्बन्धो भण्यते, एवं जघन्यो जघन्यकेषु, शेषा अजघन्योत्कृष्टाः For PP Use On क्षुल्लकनिग्रन्थीयम्. ~519~ ॥२६० ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy