SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-] / गाथा ||३२...|| नियुक्ति: [२३८] (४३) E% प्रत सूत्रांक ||३२|| चोइसपुवधरातो कसायणियंठा य होति णायचा । ववगयसुतो य केवलि मूलासेवीपुलाओ य ॥४॥ चित्तलवत्थासेवि बलाभिओगेण सो भवति बउसो । मूलगुण उत्तरगुणे सरीरवउसो मुणेयवो ॥५॥ पहाय कसायकुसीले निग्गंथाणं च नत्थि पडिसेवा । सच्चेसुं तित्थेसं होति पुलागादि य णियंठा ॥६॥ लिंगे उ भावलिंगे सोर्सि दवलिंग भयणिज्जा । लेसाउ पुलागस्स य उवरिलातो भवे तिण्णि ॥७॥ बकुसपडिसेवगाणं सपा लेसाउ होंति णायवा। परिहारविसुद्धीणं तिण्हुवरिला कसाए उ ॥८॥ णिग्गंथसुहुमरागे सुक्का लेसा तहा सिणाएसुं । सेलेसिं पडिवण्णो लेसातीए मुणेयवो ॥९॥ पुलागस्स सहस्सारे सेवगवउसाण अचुए कप्पे । सकसायणियंठाणं सबढे पहायगो सिद्धो॥१०॥ पुलागकुसीलाणं सवजहण्णाई होति ठाणाई । वोलीणेहिं असंखेहि होइ पुलागस्स योच्छित्ती॥११॥ कसायकुसीलो उवरिं असंखिजाई तु तत्थ ठाणाई । पडिसेवणबउसे वा कसायकुसीलो तोऽसंखा ॥१२॥ वोच्छिपणे उ बउसो उवरि पडिसेवणा कसाओ य । गंतुमसंखिजाई छिज्जइ पडिसेवणकुसीलो ॥१३॥ उवरि गंतुं छिजति कसायसेवी ततो हु सो णियमा । उद्धं एगठ्ठाणं णिग्गंथसिणायगाणं तु ॥१४॥ अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तज्जघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः । संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं । यदप्येषां संयमित्वेऽपि षड्लेश्याभिधानं दीप अनुक्रम [१६० orPHOTaERVaimum only wrencibrarma मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 518~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy