SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-]/ गाथा ||३२|| नियुक्ति : [२३५...] (४३) - - अकाम - मरणाध्य. - पृहात ॥२५॥ प्रत सूत्रांक ||३२|| समायाते 'आघायाय'त्ति आर्षत्वात् आघातयन् संलेखनादिभिरुपक्रमणकारणैः समन्ताद् घातयन्-विनाशयन् , कं?-समुच्छ्रयम्-अन्तः कार्मणशरीरं बहिरौदारिकं, यद्वा-'समुस्सतं'ति सुब्ब्यत्ययात्समुच्छ्यस्याघाताय-विनाशाय काले सम्प्राप्त इति सम्बन्धनीयं, किमित्याह-सकामस्य-उक्तनीत्या साभिलाषस्य मरणं सकाममरणं तेन म्रियते, त्रयाणां-भक्तपरिक्षेगिनीपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनि' तपखीति सूत्रार्थः ॥ ३२ ॥ इतिः परिसमाप्ती, प्रवीमीति प्राग्वत् ॥ साम्प्रतं नयास्तेऽपि पूर्ववत् । इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायामकाममरणाख्यं पञ्चममध्ययनं समासमिति ॥ - -- 4 % दीप अनुक्रम [१६० % पश्चममध्ययनं समाप्तम् ॥ %% ॥२५४॥ अत्र अध्ययनं-५ परिसमाप्तं ~507~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy